________________
कारिका २९५-२९६२९७-२९८ ] प्रशमरतिप्रकरणम्
२०५ शक्तिवीर्य सामर्थ्यं तदनिगूहमानोऽपह्नवमकुर्वन् स्वशक्त्यनुरूपेण प्रयत्नेन चेष्टते' । अहर्निशमनुठेयासु क्रियासु शाट्यरहितः ॥ २९६ ॥
संहननायुबलकालवीर्यसम्पत्समाधिवैकल्यात् ।
कर्मातिगौरवाद्वा स्वार्थमकृत्वापरममोत ॥ २९७ ॥
टीका–संहननं वज्रर्षभनाराचादि । आयुः स्वल्पम् । बलहानिर्वा दुर्बलशरीरत्वादसामर्थ्यस्य हेतुः । कालो दुःषमादिः । वीर्य सम्यग् नास्ति प्रचुरवीर्यत्वाभावः । सम्पद्धनादिः । समाधिः स्वस्थता चित्तस्याव्यग्रता सापि नास्ति । एषां संहननादीनां वैकल्याहिकलत्वात् । कर्मणां चातिगौरवात् ज्ञानावरणादीनामतिगौरवं निकाचनावस्थाप्राप्तिः । स्वार्थः सकलकर्म क्षयः । तमकृत्वा म्रियते उपरमयेतीति तपस्वी ॥ २९७ ॥
सौधर्मादिष्वन्यतमकेषु सर्वार्थसिद्धिचरमेषु । .
स भवति देवो वैमानिको महर्द्धिद्युतिवपुष्कः ॥ २९८ ॥ . टीका-सम्यग्दृष्टिवैमानिकेष्वेवोत्पद्यते सौधर्मादिषु कल्पेषु, द्वादशसु, नवसु च ग्रैवेयकेषु, पञ्चसु सर्वार्थसिद्धिविमानेषु स्वर्गप्रयत्नव्यवस्थितेषु देवः संजायते वैमानिकान्यतमस्थाने विमानवासीत्यर्थः । महती ऋद्धिद्युतिर्वपुश्च यस्य स महर्द्धिातिवपुष्कः । ऋद्धिः परिवारादिका । द्युतिः शरीरच्छाया वपुः शरीरं तदपि महत्त्वं (नापचरितं ) किं त्वहीनम् । समचतुरस्त्रं संस्थानं वैक्रियमुत्तरोत्तरसंस्थानप्राप्तौ च स्थितिः प्रभावः । सुखादिभिः प्रकृष्टं प्रकृष्टतरं प्रकृष्टतमं च संभवतीति ॥ २९८ ।। * अर्थ-जो साधु सम्यग्दर्शन, सम्यग्ज्ञान और सम्युक्चारित्रसे युक्त होका है, और अपनी शक्तिको नहीं छिपाता हुआ अपने सामर्थ्यके अनुसार संयमके पालन में प्रयत्नशील रहता है तथा संहनन, भायु, बल, काल, शक्ति-सम्पदा और ध्यानकी कमीके कारण एवं कर्मोंके अति निविड़ होनेके कारण स्वार्थ-सकलकर्म-क्षयको किये बिना ही मरणको प्राप्त होता है, वह साधु सौधर्मस्वर्गसे लेकर सर्वार्थसिद्धि पर्यन्त वि.सी एक विमानमें आदरणीय, ऋद्धि, कान्ति और शरीरका धारक वैमानिकदेव होता है।
भावार्थ-जो साधु प्रवचनमें कही गई समस्त क्रियाओंको बड़े प्रयत्नसे अपनी शक्तिको न छिपाकर करता है, रात-दिन उनके पालनमें सलग्न रहता है तथा शंकादि दोषोंसे रहित सम्यक्त्वसे, सम्यग्ज्ञानसे, मूलगुण और उत्तरगुणरूप चारित्रका पालन करता है; परन्तु वज्रवृषभनाराचआदि उत्तम संहननके न होनेसे, अल्पायु होनेसे, शरीरमें बल न होनेसे, पंचम आदि कालके होनेसे,
१- चेष्टते' इत्यारभ्य शाठयरहितः इति पर्यन्तः पाठः-फ० प्रती नास्ति । २-नास्ति पदद्वयमिदं -ब० पुस्तके। ३-स तपस्वी-फ०-ब।