SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ कारिका २०६-२०७-२०८] प्रशमरतिप्रकरणम् १४५ अजीवानधिकृत्याहअजीव द्रव्योंका वर्णन करते हैं: धर्माधर्माकाशानि पुद्गलाः काल एव चाजीवाः । पुद्गलवर्जमरूपं तु रूपिणः पुद्गलाः प्रोक्ताः ॥ २०७॥ टीका-धर्मद्रव्यम् , अधर्मद्रव्यम् , आकाशद्रव्यम् , पुद्गलद्रव्यम् , कालद्रव्यमिति पश्चाजीवद्रव्याणि । तत्र तेषु पञ्चसु पुद्गलद्रव्यं रूपरसगन्धस्पर्शवत् । शेषं द्रव्यचतुष्टयमरूपं रूपादिवर्जितमित्यर्थः । रूपिण इत्यन्त्र गन्धरसस्पर्शाः सर्वदा रूपाविनाभाविन इति परमाणावपि सम्भवन्तीति दर्शितं भवति ॥ २०७॥ अर्थ-धर्मद्रव्य, अधर्मद्रव्य, आकाशद्रव्य, कालद्रव्य और पुद्गलद्रव्य-ये पाँच अजीव द्रव्य हैं । पुद्गल के सिवाय शेष चारों द्रव्य अरूपी हैं और पुद्गलद्रव्य रूपी कहे गये हैं । भावार्थ-अजीव द्रव्य पाँच हैं । उनमें से केवल एक पुद्गलद्रव्य रूपी है । उसमें रूप, रस, गन्ध और स्पर्श-ये चारों गुण पाये जाते हैं । ये चारों गुण परस्परमें अविनाभावी हैं । इसलिए रूपी होनेसे उन चारोंका ग्रहण होता है । अत: जितने भी परमाणु हैं, उन सबमें चारों ही गुण पाये जाते हैं । इसलिए वे रूपी कहे जाते हैं। परन्तु शेष द्रव्योंमें रूपादि गुण नहीं पाये जाते, इसलिए वे अरूपी अथवा अमूर्तीक कहलाते हैं । स्कन्धास्तुपुद्गलद्रव्यके सम्बन्धमें कुछ और भी कहते हैं: द्वयादिप्रदेशवन्तो यावदनन्तप्रदेशकाः स्कन्धाः । परमाणुरप्रदेशो वर्णादिगुणेषु भजनीयः ॥२०८ ॥ टीका-द्वयादिप्रदेशभाजः स्कन्धाः संघाताः एकद्वयणुकप्रभृतयः । द्वयोरण्वोस्त्रयाणां वेत्यादिप्रारब्धाः यावदनन्तप्रदेशाः सर्वे स्कन्धाः। परमाणुस्तु न स्कन्धशब्दाभिधेयोऽप्रदेशत्वात् । न हि तस्य द्रव्यप्रदेशाः सन्त्यन्ये । स्वयमेवासौ प्रदेशः। प्रकृष्टो देशोऽवयवः प्रदेशः । न तत. परमन्यः सूक्ष्मतमोऽस्ति पुद्गलः । द्रव्यप्रदेशो वर्णरसगन्धस्पर्शगुणेषु भजनीयः सेवनीयः । प्रदेशत्वेन सन्निहितस्य वर्णादयोऽवयवास्तैरवयवैः सप्रदेश एवासौ द्रव्यावयैरप्रदेश इति । यथोक्तं शास्त्रे-“कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एक रसगन्धवों द्विस्पर्शः कार्यलिङ्गश्च" ॥ १॥ इति। १-प्रदेशिक : स्क-ब.। प्र. १९
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy