SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ कारिका २०३-२०४] . प्रशमरतिप्रकरणम् १४१ टीका-संयोगस्तावद्येन येन संयुक्तस्तेन तेन रूपेणात्मास्ति, येनासंयुक्तस्तेन नास्ति। नारका नरकगतिसंयोगेनैव विद्यन्ते, न देवगतिसंयोगेनेति । अल्पत्वेन बहुत्वेन चोद्दिष्टः स्यादस्ति स्यानास्ति । अल्पत्वे मनुष्याः, देवा असंख्येयाः । तत्रासंख्येयत्वेनैव तिर्यञ्चोऽनन्तसंख्याः । तेन तिर्यक् संख्यात्मना मनुष्यो नास्तीति मनुष्येम्यस्तियश्चोऽनन्ताः । तेन कारणेन संख्यात्मना नास्ति मनुष्य इत्याद्यना (दिना ) ल्पबहुत्वादिचिन्ता कार्या । आदिग्रणानामाद्यनुययोगद्वारभेदेनास्तित्वनास्तित्वे भावयितव्ये । अनेकश इत्यनेकेन भेदन निर्देशस्वामित्यादिनापि आत्मा परिमृग्यः परीक्षणीयः । एवं च जीवस्य स्वतत्त्वं सर्वमेव लक्षणैदृष्टम् । लक्ष्यते येन येनात्मा देशादिना तल्लक्षणं बहुप्रकारम् । तैर्लक्षणेईष्टमुपलब्धमनेकभेदमित्यर्थः ॥ २०३॥ अर्थ-इस प्रकार संयोग, अल्पबहुत्व वगैरहके द्वारा अनेक प्रकारसे आत्माका विचार करना चाहिए । यहाँ जीवका यह सब स्वरूप लक्षणोंके द्वारा उपलब्ध होता है। भावार्थ-द्रव्य, क्षेत्र, काल, भावकी तरह संयोग, अल्पबहुत्व वगैरहकी अपेक्षासे भी आत्माका विचार करना चाहिए । यथा आत्मा जिस जिससे संयुक्त है, उसकी अपेक्षासे है और जिस जिससे संयुक्त नहीं है, उसकी अपेक्षासे नहीं है । जैसे नारकी नरकगतिके संयोगकी अपेक्षासे ही हैं देवगतिके संयोगकी अपेक्षासे नहीं हैं । इसी प्रकार आत्मा अल्पत्व और बहुत्वकी अपेक्षासे भी सत् और असत् है। जैसे मनुष्य थोड़े हैं। देव उनसे असंख्यात गुने हैं और तिर्यञ्च अनन्त हैं । अतः तिर्यश्चोंकी संख्याकी अपेक्षा मनुष्य नहीं हैं; क्योंकि मनुष्योंसे तिर्यञ्च अनन्त हैं और अपनी संख्याकी अपेक्षा मनुष्य हैं । आदि शब्दसे नाम आदि अनुयोगद्वारोंकी अपेक्षासे भी सत् और असत्का विचार करना चाहिए । तथा निर्देश स्वामित्व वगैरहकी अपेक्षासे भी आत्माका विचार करना चाहिए । इस प्रकार विचार करनेसे आत्माके स्वरूपकी प्रतीति होती है । उत्पादविगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि । सदसद्वा भवतीत्यन्यथापितानर्पितविशेषात् ॥ २०४ ॥ ठीका-उत्पत्तिरुत्पादः । विगमो विनाशः । नित्यत्वं ध्रौव्यम् । सर्वमेवोत्पादव्ययधौव्यलक्षणं सद्भवत्यंगुलिवत् । यथा मूतत्वेनांगुलिखस्थिता ध्रुवा, ऋजुत्वेन विनष्टा. वक्रत्वेनोत्पन्नेति । एवं यदुत्पादादित्रयवत्तदस्ति सर्वम् । यन्नास्ति तदुत्पादादित्रयवदषि न भवति । खरविषाणादिवत् । अतो विकल्पद्वयमुक्तम्-स्यादस्ति, स्यानास्तीति । सदसद्वा भवतीति तृतीयविकल्पः स्यादस्ति च नास्ति चेति । अन्यथाप्तिानर्पितर्पितविशेषादिति चत्वारो १-नाम, स्थापना, द्रव्य, भाव आदिके द्वारा। २-निर्देश, स्वामित्व, साधन, अधिकरण, स्थिति, तथा, विधान, आदिकी अपेक्षाते।
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy