________________
१३९
कारिका २००-२०१-२०२] प्रशमरतिप्रकरणम्
ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् ।
चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ॥ २०१ ॥ टीका-सम्यग्दर्शनसम्पन्नस्यात्मनस्तत्त्वार्थश्रद्धानपरिणामभाजो यो ज्ञानपरिणामः स ज्ञानात्मा । दर्शनात्मा चतुर्दर्शनादिपरिणतस्यात्मनस्तदेकतापत्तेर्दर्शनात्मा । सर्वजीवविषयप्राणातिपातादिपापस्थानेभ्यो विरतस्य तदाकारपरिणतस्य चारित्रात्मा । वीर्य शक्तिश्चेष्टा । तेन वीर्येण सर्वे संसारिणो वीर्यात्मान उच्यन्ते ।। २०१ ॥
अर्थ-सम्यग्दृष्टीके ज्ञानात्मा होती है । सब जीवोंके दर्शनात्मा होती है । व्रतियोंके चारित्रात्मा होती है और सब संसारियोंके वीर्यात्मा होती है।
भावार्थ-सम्यग्दर्शनसे युक्त आत्माका जो ज्ञानरूप परिणाम तत्त्वार्थके श्रद्धानसे युक्त होता है, उसे ज्ञानात्मा कहते हैं । अतः सम्यग्दृष्टीकी आत्मा ज्ञानात्मा होती है । चक्षु, अचक्षु वगैरह दर्शनोंसे युक्त आत्माको दर्शनात्मा कहते हैं । यह आत्मा सभी जीवोंके होती है। क्योंकि सभी जीवोंमें दर्शन पाया जाता है । जीवहिंसा वगैरह पापके स्थानोंसे विरक्त साधुके चारित्रात्मा होती है । वीर्य शक्तिको कहते हैं । शक्ति सभी जीवोंमें पाई जाती है । अतः सब संसारी जीवोंके वीर्यात्मा होती है।
___ एवमेतेऽष्टौ आत्मनो विकल्पाः प्रतिपादितास्तत्र द्रव्यात्मानमाशङ्कते-अजीवविषया त्मेति ज्ञानदर्शनोपयोगस्वभावश्चेतनः प्रतीतः, कथं पुद्गलादिष्वात्मशब्दप्रवृत्तिरित्युच्यते
इस प्रकार पात्माके ये आठ भेद बतलाये हैं। उनमें से द्रव्यात्माके बारेमें यह शङ्का होती है, कि आत्मा चेतन है और वह ज्ञानदर्शनरूप उपयोगमयी है । अतः जो जीवके साथ अजीवके भी द्रव्यात्मा वतलाई गई है, वह ठीक नहीं है; क्योंकि अजीव पुद्गलादिकको आत्मा शब्दसे कैसे कहा जा सकता है ? इसका उत्तर देते हैं:
द्रव्यात्मेत्युपचारः सर्वद्रव्येषु, नयविशेषेण ।
आत्मादेशादात्मा भवत्यनात्मा परादेशात् ॥ २०२ ॥ टीका-उपचारो व्यवहारः शब्दनिबन्धनः। स च शब्दो निमित्तमाश्रित्य प्रतीतः । तच्च निमित्तमुभयत्र तुल्यम् । स यथैव चेतनो भवति तथाऽचेतनोऽपि अन्वयी पुद्गलांशोs ततीति भवत्यात्मशब्दवाच्यः। सर्वद्रव्यविषयश्चैष न्याय इति । नयविशेषेणेत्याह-सामान्यग्राहिणा नयभेदेन सर्वत्रात्मशब्दप्रवृत्तिः । अथ सोऽप्यात्मा द्रव्यक्षेत्रादिविवक्षयास्ति न सर्वथा । तत्र स्वरूपेणादिष्टो विवक्षित आत्मास्ति, पररूपेणादिष्टो नास्ति । यथैव स्वास्तित्वादस्तीत्युच्यते, तथा परनास्तित्वान्नास्तीत्युच्यते । स्वावगाहक्षेत्रादिष्टस्तेनैव पर्यायेणास्ति,
१-पतित:-ब०।