________________
कारिका १९४ १९५-१९६-१९७] प्रशमरतिप्रकरणम्
१३५ टीका-यथासंख्यं पञ्चविकल्पं मत्यादिज्ञानम्, त्रिविकल्पकमज्ञानं मत्यज्ञानादि। एषोऽष्टप्रकार उपयोगः साकारः । तुशब्दोऽवधारणे । अष्टविध एवेति । चक्षुर्दर्शनादिसामान्योपयोगश्चतुधैवेति ॥ १९५॥
___ अर्थ-पाँच प्रकारका ज्ञान और तीन प्रकारका अज्ञान इस प्रकार आठ प्रकारका उपयोग साकार होता है । और चक्षुर्दर्शन, अचक्षुर्दर्शन, अवधिदर्शन, केवलदर्शनका विषय अनाकार होता है।
जीवस्यैवमुपयोगलक्षणस्य सतः परिणतिविशेषान् भावान् दर्शयन्नाहइस प्रकार जीवका लक्षण उपयोग है । अब उसके भावोंको बतलाते हैं:भावा भवन्ति जीवस्यौदयिकः पारिणामिकश्चैव ।
औपशमिकः क्षयोत्थः क्षयोपशमजश्व पञ्चैते ॥ १९६ ॥ टीका–पञ्चेते जीवस्य भावाः परिणतिविशेषाः कर्मोदयोपशमक्षयोपशमक्षयनिवृत्ताः। औदायकः, पारिणामिकः, औपशमिकः, क्षायिकः क्षायोपशामकश्च पञ्चेति ॥ १९६ ॥
" अर्थ--जीवके औदयिक, पारिणामिक, औपशभिक, क्षायिक और क्षायोपशभिक-ये पाँच भाव होते हैं।
भावार्थ-जीवकी परिणति विशेषको भाव कहते हैं । वे पाँच प्रकारके होते हैं, और कर्मोंके उदय, उपशम, क्षयोपशम और क्षय वगैरहसे उत्पन्न होते हैं।
एषामेवौपशमिकादिभेदानां क्रमेण भेदानचष्टेइन औपशमिकादि भावोंके भेद क्रमशः कहते हैं :
ते चैकेविंशतित्रिद्विनवाष्टादशविधाश्च विज्ञेयाः।
षष्ठश्च सान्निपातिक इत्यन्यः पञ्चदशभेदः ॥ १९७ ॥ टकिा--कर्मोदये भवः कर्मोदयनिवृत्तो वा औदयिकः स एकविंशतिभेदः । गतिारकादिका चतुर्विधा, कषायाः क्रोधादयञ्चतुर्धा, लिङ्गं स्त्रीपुनपुंसकारव्यं विधा, मिथ्यादर्शनमश्रद्धालक्षणमेकप्रकारम् , अज्ञानमेकविधम् , असंयतत्वमेकप्रकारम् , असिद्धत्वमेकविधं, लेश्याः षट्प्रकाराः । एते गत्यादयः सर्वे कर्मोदयात् प्रादुर्भवन्ति । अनादिपारिणामिको भावस्त्रिविधः जीवत्वं भव्यत्वमभव्यत्वं चेति । नैते कर्मोदयाद्यपेक्षन्ते । कर्मोपशमनिवृत्तऔपशमिकः, सम्यक्त्वं चारित्रं च द्विविधः । क्षयोत्थः कर्मक्षयाज्जातः क्षायिकः । स नव
१-त्वेकवि-ब।