SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ रायचन्द्रजैनशास्त्रमालायाम् [अष्टमोऽधिकारः, भावमा मावार्थ-परमागमके एक अध्ययनमें मिक्षाकी विधि बतलाई है। इसी में वह अध्ययनकालपिण्डैषणा अध्ययन है । उसमें बतलाया है कि साधुके ग्रहण करने योग्य क्या है ! और छोड़ने योग्य क्या है ? उसके अनुसार यदि साधु परिमित भोजनको ही ग्रहण करे, जिससे उसे जूठन छोड़नेका पाप न उठाना पड़े तथा परिमित अर्थात् बत्तीस प्राससे कम ही भोजन करे, तो उसे अजीर्ण मन्दाग्नि वगैरह रोग नहीं हो सकते और धार्मिक क्रियाओंमें हानि होनेकी संभावना नहीं रहती। अतः अपरि. मितका त्याग करके भोजन करनेवाले साधुको कोई दोष नहीं लगता। एतदेव स्पष्टयन्नाहउसीको स्पष्ट करते हैं : व्रणलेपाक्षोपाङ्गवदसङ्गयोगभरमात्रयात्रार्थम् । पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च ॥ १३५ ॥ टीका-व्रणलेपवत् , अक्षोपाङ्गवच्च' इति दृष्टान्तद्वयम्।व्रणलेपस्तावानेव देयो यावता पूयादिनिर्हरणसंरोहणे भवतः । अतोऽतिमात्रयाऽकिञ्चित्करमेव लेपदानम् । अक्षस्य उपाङ्ग:अभ्यअनम् , तच्च नवनीतादि तावन्मात्रमेव दीयते यावता शकटं भारमुद्वहति अनायासेन । न चास्तीति कृत्वा प्रकामं नवनीतादेरभ्यअनस्य दानम् . निष्फलत्वात् । एवं साधुनाऽपि क्षुद्रव्रण संरोहणायाहारलेपप्रदानमसङ्गयोगभरमात्रयात्रार्थ कार्यम । सङ्गः स्नेहः, योगाः मनोवाकाया। योगेषु शरीरादिषु लावण्यमृजाद्याशयपरिहारोऽसङ्गः । अतोऽसङ्गयोगः-योगेष्वसंगः' इत्यर्थः । योगानां भरः-क्रियानुष्ठानम् । यावता क्रियासमर्थ शरीरादि भवति तावन्मात्रमेवाभ्यवहरति, नातिरिक्तम् । यात्रा दशविधचक्रवालसमाचारिस्वाध्यायभिक्षाचंक्रमणादिका च यात्रा, तदर्थम् । यथाह-- 'तं पि ण रूवरसत्थं भुंजताणं न चेव दप्पत्थं । धम्मधुरावहणत्थ अरक्खोपंगो व जत्तत्थं ॥ १ ॥' भोजनैषणामधिकृत्याह-पन्नग इवाभ्यवहरेदाहारम् ।' सोहि भक्ष्यमशित्वा न चर्वणमाचरति ग्रस्त एवै गिलत्येव तथा साधुरपि भुआनो न चर्वणं करोति । तथा चार्षसूत्रम्-- _ 'नो वामाउ हणुआउ दाहिणं हणुयं संकमणा दाहिणाउ वाम ' इत्यादि। पुत्रपलवच्च-पलं मांसम्, 'पुत्रमांसम् ' इत्यर्थः । पुत्रशरोऽपत्यवचनः । चिलातपुत्रव्यापादितदुहितमांसास्वादनवदिति । अयमभिप्रायः-पितुओतुर्वा भक्षयतस्तन्मासं न तत्रास्ति रसगार्यम्, शरीररक्षणार्थमेव केवलं ताभ्यामास्वादितं न रसार्थ दार्थ वा मांसोपयोगः कृतः। तथा साधुनाऽपि रसेष्वगृद्धेन ददिवर्जितन यथालब्ध-मेषणीयम्-भोक्तव्यमिति ॥ १३५ ।। १-करं ले-प०। २-वग्निगल-प०। ३-संधारेइणो-प० । ४-पुत्रपलं मांस-फ०, प० । ५-सादन-प०।
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy