________________
धर्मसिंधु प्रकरण भाग-२ / अध्याय -५ / सूत्र-४१
સૂત્રાર્થ
:
स्त्रीऽथानो परिहार वो भेईो. ॥४१ / ३१० ॥
टीडा :
स्त्रीणां कथा 'स्त्रीकथा,' सा च चतुर्विधा - जाति १ कुल २ रूप ३ नेपथ्य ४ भेदात्,
तत्र जाति: ब्राह्मणादिका, तत्कथा यथा
“धिक् ! ब्राह्मणीर्धवाभावे या जीवन्ति मृता इव ।
धन्याः शूद्रर्जने मन्ये पतिलक्षेऽप्यनिन्दिताः । । १८६।।” [ ]
'कुलं' चौलुक्य - चाहुमानादि, तत्कथा
"
“ अहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकम् ।
विशन्त्यग्नौ मृते पत्यौ याः प्रेमरहिता अपि ।।१८७।।” [ ]
'रूपं' शरीराकारः, तत्कथा
-
-
'अहो अन्ध्रपुरन्ध्रीणां रूपं जगति वर्ण्यते ।
यत्र यूनां दृशो लग्ना न मन्यन्ते परिश्रमम् ।। १८८।।” [ ]
'नेपथ्यं' वस्त्रादिवेषग्रहः, तत्कथा
“धिग् नारीरौदीच्या बहुवस्त्राच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा । । १८९ ।।" [ ] तस्याः 'परिहार' इति । ।४१ / ३१० ।।
૨૯૫
टीडार्थ :
स्त्रीणां कथा ...... इति ।। स्त्रीखोनी था = स्त्रीऽथा ते यार प्रहारनी छे - ( १ ) भति, (२) डुस, (3) ३५ जने (४) वस्त्रवा लेध्थी यार प्रभारनी छे.
ત્યાં જાતિ બ્રાહ્મણ આદિ, તેની કથા યથા'થી બતાવે છે
-
“બ્રાહ્મણીને ધિક્કાર થાઓ જે પતિના અભાવમાં મરેલાની જેવી જીવે છે. શુદ્રી સ્ત્રી ધન્ય છે એમ હું માનું છું;
प्रेम ! घएगा पतिखो थवा छतां या निहित नथी ।।१८५ ।। " ( )
वजी, डुल योज्य, याहुमान आहि तेनी प्रथा“ચૌલુક્ય પુત્રીઓનું સાહસ જગતમાં ઘણું છે.