________________
धारा लाग-२ | अध्याय-4 / सूत्र-१७
૨૬૭
सूत्र:
परोद्वेगाहेतुता ।।१७/२८६।। सूत्रार्थ :
પરનાં ઉદ્વેગની અહેતુતા સેવવી જોઈએ. I૧૭/૨૮૬ll. टीका:
‘परेषाम्' आत्मव्यतिरिक्तानां स्वपक्षगतानां परपक्षगतानां च गृहस्थपाषण्डिरूपाणामुद्वेगस्य अप्रीतिरूपस्याऽहेतुता अहेतुभावः, यथोक्तम् - "धम्मत्थमुज्जएणं सव्वस्सापत्तियं न कायव्वं । इय संजमोऽवि सेओ एत्थ य भयवं उदाहरणं ।।१६८ ।। सो तावसासमाओ तेसिं अप्पत्तियं मुणेऊणं । परमं अबोहिबीअं तओ गओ हंतऽकाले वि ।।१६९ ।। इय अन्नेण वि सम्मं सक्कं अप्पत्तियं सइ जणस्स । नियमा परिहरियव्वं इयरम्मि सतत्तचिंता उ ।।१७०।।" [पञ्चव० १११४-५-६ पञ्चा० ७॥१४-१६] [धर्मार्थमुद्यतेन सर्वस्याऽप्रीतिकं न कर्तव्यम् । संयमोऽप्येवमेव श्रेयः अत्र च भगवानुदाहरणम् ।।१६८ ।। स तापसाश्रमात् तेषामप्रीतिकं ज्ञात्वा । परममबोधिबीजं ततो गतो हन्ताकालेऽपि ।।१६९।। इति अन्येनाऽपि सम्यक् शक्यमप्रीतिकं सदा जनस्य । नियमात् परिहर्त्तव्यं इतरस्मिन् स्वतत्त्वचिन्तैव ।।१७०।।]
'इयरम्मि सतत्तचिंता उ' इतरस्मिन् अशक्यप्रतीकारेऽप्रीतिके 'स्वतत्त्वस्य' स्वापराधरूपस्य चिन्ता कार्या, यथा - "ममैवायं दोषो यदपरभवे नार्जितमहो शुभं यस्माल्लोको भवति मयि कुप्रीतहृदयः ।
अपापस्यैवं मे कथमपरथा मत्सरमयं जनो याति स्वार्थं प्रति विमुखतामेत्य सहसा? ।।१७१।।" [] ।।१७/ २८६।।
टार्थ:‘परेषाम्'..... सहसा ? ।। ५२वीमात्माथी व्यतित वा स्वपक्षगत सने ५२५क्षगत गृहस्थ