________________
परिशिष्ट-२ स्तवपरिज्ञापद्यानामकारादिक्रमः
490
गा. क्र.
गा. क्र.
२४
१०१
१११ १२४
४३
mr
६४
mr
१५४
३५
१५३
६६
६५
१६१
१९० १३८
१७९
w
एत्थमियं विण्णेयं एत्थ कमे दाणधम्मो एयमिहमुत्तमं सुअं एयम्मि पूईअंमि एयस्स उ संपाडणहेउं एयंपि न जुत्तिखमं एयं च एत्थ एवं एवं च वयणमित्ता एवं चिय भावथए एवं चिय मज्झत्थो एवं णिवित्तिपहाणा एवं णो कहियागम. एवं दिटुंतगुणा एवं मणेण वयमाइएसु एसा य होइ णियमा एसेह थयपरिण्णा
ओसरणे बलिमाई कजं इच्छंतेणं कट्ठादि वि दलं कडुओसहाइजोगा कयमित्थ पसंगणं करणाइ तिन्नि जोगा कारवणेऽवि य तस्सिह किं तेसिं दंसणेणं किं पुण विसिट्ठगं गीयत्थो उ विहारो गीयस्स ण उस्सुत्ता
गुणसमुदाओ संघो चउकारणपरिसुद्धं चिइवंदण थुइवुड्डी जइणोवि हु दव्वथयभेओ जइणो अदूसियस्स जम्हा उ अभिस्संगो जम्हा समग्गमेयं पि जयणाए वट्टमाणो जयणेह धम्मजणणी जह उस्सग्गंमि ठिओ जह वेजगम्मि जहेह दव्वथया जिणपुआइविहाणं जिणबिंबपइट्ठावण. जिणभवणकारणविही जिणभवणाईविहाणद्दारेणं जिणभवनकारणाइवि जिनबिंबकारणविही जुत्तीसुवनयं पुण जे इह सुत्ते भणिआ जोए करणे सण्णा जो चेव भावलेसो जो बज्झचाएणं जो साहुगुणरहिओ जं एयं अट्ठारस. जंच चउद्धा जं पुण एयविउत्तं
N
१५५
२०३ १०४
१०८
१०७
५४
१०६
१९६
१२७
२
३
१३७ ७१
११०
३८