________________
500
परिशिष्ट-२स्तवपरिज्ञापद्यानामकारादिक्रमः
गा. क्र.
गा. क्र.
१५९
१९१
१७०
१४०
१९५
९५
१७१
७३
१७४
१३५
१८८ १६८
१३२
१७७
१६३
१४५
१७६
२२
जं बहुगुणं पयाणं जं वीयरागगामि अह जं वुच्चइत्ति वयणं जं सो उक्किट्ठतरं ण कयाइ इओ ण करेइ मणेणाहार. ण य गीयत्थो अण्णं ण य णिच्छओ वि ण य तब्विवज्जणाओ ण य तेसिंपि ण य तं सहावओ ण य फलुद्देसपवित्तितो ण य बहुआणवि ण य भगवं अणुजाणइ ण य रागाइविरहिओ ण य वेअगया चेवं ण हि रयणगुणारयणे णिच्छयणया जमेसा णिप्फन्नस्स य सम्म णेवं परंपराए माणं णोभयमवि जमणाई णो पुरिसमित्तगम्मा तत्तो अ आगमो तत्तो य पइदिणं तत्थवि य साहुदसण. तत्थ पहाणो अंसो तत्पूआपरिणामो
१०५
ततो वि कीरमाणे तप्पुब्विया अरहया तबिंबस्स पइट्ठा तम्हा ण वयणमित्तं तम्हा जे इह सत्थे तव्वावारविरहियं तस्सवि य इमो तह तिल्लपत्तिधारगणाय. तह वेदे चिय तह संभवंतरूवं त अहिगणिवित्तीए ताणीह पोरुसेयाणि तारिसस्साभावे ता एईएँ अहम्मो ता एयगया चेवं ता एवं मे वित्तं ता एवं विरइभावो ता एवं सण्णाओ ता तस्स पमाणत्ते ता तं पि अणुमयं ता संसारविरत्तो ते तुच्छया वराया तंतंमि वंदणाए तं कसिणगुणोवेयं दव्वथयभावत्थयरूवं दव्वथयंपि काउं दव्वे भावे अ तहा
१४३
१३०
१६७
१४४
१८६
७४
१८७
१८९
१८२
१०९
१८४
७६
१७५
१०२
८९
१००
१९४