________________
342
પ્રતિમાશતક કાવ્ય-૬૭) तपनीयमय्य: केशान्तकेशभूमय: केशानामन्तभूमयः केशभूमयश्चेति भावः । रिष्टमया उपरिमूर्द्धजा: केशाः। तासां जिनप्रतिमानां पृष्ठत एकैका: छत्रधरप्रतिमा: हेमरजतकुन्देन्दुप्रकाशं सकोरण्टमाल्यदामधवलमातपत्रं सलीलं धरन्त्यस्तिष्ठन्ति। तासिं णं जिनपडिमाणं' इत्यादि-तासां जिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयोः द्वे द्वे चामरधरप्रतिमे प्रज्ञप्ते, 'चंदप्पभं' इत्यादि-चंदप्पभ' चन्द्रकान्तमणिः, वज्रं वैडूर्यं च प्रतीते, चन्दप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते, तथा; एवंरूपाश्चित्रा: नानाप्रकारा दण्डा येषु तानि तथा, स्त्रीत्वं प्राकृतत्वात्, सुहम'त्ति सूक्ष्मा: श्लक्ष्णा रजतमया वाला येषां तानि, तथा; संखंति प्रतीतं, चामराणि गृहीत्वा सलील वीजयन्त्यस्तिष्ठन्ति। तासि णं इत्यादि-तासां जिनप्रतिमानां पुरतो द्वे द्वे नागप्रतिमे, द्वे द्वे यक्षप्रतिमे, द्वे द्वे भूतप्रतिमे, द्वे द्वे कुण्डधारप्रतिमे, संनिक्षिप्ते तिष्ठतः, ताश्च सव्वरयणामईओ' इत्यादि प्राग्वत्। 'तत्थ णं' इत्यादि तस्मिन् देवच्छन्दके जिनप्रतिमानां पुरतोऽष्टशतं घण्टानां, अष्टशतं चन्दनकलशानामष्टशतं भृङ्गाराणां,
अष्टशतमादर्शानां, अष्टशतंस्थालानां, अष्टशतं पात्रीणां, अष्टशतं सुप्रतिष्ठानां, अष्टशतं मनोगुलिकानां पीठिकाविशेषरूपाणां, अष्टशतं वातकरकाणां, अष्टशतं चित्राणां रत्नकरण्डकाणां, अष्टशतं हयकण्ठानां, अष्टशतंगजकण्ठानां, अष्टशतं नरकण्ठानां, अष्टशतं किन्नरकण्ठानां, अष्टशतं किम्पुरुषकण्ठानां, अष्टशतं महोरगकण्ठानां, अष्टशतं गन्धर्वकण्ठानां, अष्टशतमृषभकण्ठानां, अष्टशतं पुष्पचङ्गेरीणां, अष्टशतं माल्यचङ्गेरीणां, अष्टशतं चूर्णचङ्गेरीणां अष्टशतं गन्धचङ्गेरीणां, अष्टशतं वस्त्रचङ्गेरीणां, अष्टशतमाभरणचङ्गेरीणां, अष्टशतं लोमहस्तचङ्गेरीणां, लोमहस्तक:-मयूरपिच्छपुञ्जनिका, अष्टशतं पुष्पपटलकानां, अष्टशतं माल्यपटलकानां, उत्कलानि पुष्पाणि, ग्रथितानि माल्यानि। अष्टशतं चूर्णपटलकानां, एवं गन्धवस्त्राभरणसिद्धार्थलोमहस्तकपटलकानामपि प्रत्येक प्रत्येकमष्टशतं द्रष्टव्यम् । अष्टशतं सिंहासनानां, अष्टशतं छत्राणां, अष्टशतं चामराणां, अष्टशतं तैलसमुद्गकानां, अष्टशतंकोष्ठसमुद्गकानां, अष्टशतं चोयकसमुद्गकानां, अष्टशतंतगरसमुद्गकानां, अष्टशतमेलासमुद्कानां, अष्टशतं हरितालसमुद्गकानां, अष्टशतं हिंगुलसमुद्गकानां, अष्टशतं मनःशिलसमुद्गकानां, अष्टशतमञ्जनसमुद्कानां सर्वाण्येतानि तैलादीनि परमसुगन्धोपेतानि द्रष्टव्यानि, अष्टशतं ध्वजानामित्यादि।।
एवंविधराजचिह्नयुक्ता यथोचितव्यापारनियुक्तनागादिप्रतिमासेव्यमानाश्चङ्गेर्यादिपूजोपकरणसमन्विताश्च प्रतिमाः शाश्वतभावेन स्वत एवात्मनो जगत्पूज्यत्वंख्यापयन्ति, अन्यथा तथाविधचिह्नायुपेतत्वासम्भवात्। एवंविधव्यतिकरमाकर्ष्यापि ये जिनप्रतिमामाराध्यत्वेन नाङ्गीकुर्वते, ते क्लिष्टकर्मोदयिनो मन्तव्याः। न चैवं परिवारोयंगेरी, मोरपीछनी यंगेश, ०५५८४, माटs(genge 'पुरुष' भने मुंथेलाय ते 'भाग'), यूएपि245, તથા ગંધવસ્ત્ર આભરણ સિદ્ધાર્થ(ધાન્ય વિશેષ) મોરપીંછ વગેરેના પટલક, તથા સિંહાસન, છત્ર, ચામર, तेससमुद्र (=310131), 8 समुद्र, योय समुद्र, तर समुद्र, मेला समुद्र, Rae समुद्र, हिंगुल समुद्र, મનઃશિલ સમુદ્રક, અંજન સમુદ્રક, (તેલવગેરે આ બધા પરમ સુગંધવાળા છે.) ધજાવગેરે તમામ વસ્તુઓ દરેક सो 05 २३॥छ."
જિનપ્રતિમાની સ્વતઃ જગમૂક્યતા આ પ્રમાણે રાજાના ચિહ્નોથી યુક્ત હોવાથી, પોતપોતાને યોગ્ય કાર્યમાં જોડાયેલા નાગવગેરેની પ્રતિમાઓથી સેવાતી હોવાથી અને ચંગેરીવગેરે પૂજાની સામગ્રીથી પરિવરેલી હોવાથી જિનપ્રતિમાઓ શાશ્વતકાળથી સ્વયં જ પોતે જગપૂજ્ય છે એવી ખ્યાતિ ફેલાવી રહી છે. જો જિનપ્રતિમાઓ આમ શાશ્વત જગપૂજ્ય ન હોત, તો આવા