________________
२२
आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं बत मुद्रितेव जतुना नीतेव मूर्च्छा विषैः । बद्धेवातनुरज्जुभिः परगुणान् वक्तुं न शक्ता सती जिह्वा लोहशलाकया खलमुखे विद्वेव संलक्ष्यते ॥ ३ ॥ जिह्वा परगुणान् वक्तुं अशक्ता सती खलमुखे एवंविधा संलक्ष्यते । जीभ पर अनेराना गुण बोलिवा अशक्त हूंती दुर्जननइ मुखि एहवी दीसा | उत्प्रेक्ष्यते । महोपलेन महादृषदा आक्रान्ता इव । जाणीव महांत मोट पाषाणिइ चांपी हुइ जिसी । उत्प्रेक्ष्यते । दुर्वाससा मुनिना शप्ता इव । जाणी किरि दुर्वासा ऋषीश्वरि शपी हुई जिसी । बत इति खेदे | सातत्यं निरंतरं जतुना मुद्रिता इव । अनइ बत इसिई खेदिं । सदाई लाई मूंद्री हुई जिसी । तथा विषैः मूर्च्छा नीता इव । विषिं हालाहल मूर्च्छा पमाडीहुइ जिसी । उत्प्रेक्ष्यते । अतनुरज्जुभिर्ब्रद्धा इव । जाणीइ किरि मोटे दोरे बांधी हुइ- जिसी । उत्प्रेक्ष्यते । लोहशलाकया विद्धा इव । जाणीइ किरि लोहनी शिलाकार बांधी हुई जिसी । छ ।
आ बे बालावबोधोमां मूळना श्लोको समजावतां संस्कृत अने गुजरातीनुं जे मिश्रण करवामां आव्युं छे ते ए समये शिष्योने आ प्रकारना ग्रन्थो भणाववानी पद्धतिमां सामान्य होवुं जोईए. जैन आगम - ग्रन्थो उपरनी चूर्णिओना गद्यमां केटलीक वार प्राकृत साथै संस्कृतनो संकर जोवा मळे छे ते आ साथै सरखावी शकाय. जो के उपर्युक्त बालावबोधोमां संस्कृत अने गुजराती वाक्यो साथसाथ आवतां होवा छतां परस्परथी तद्दन अलग छे; कोई पण वाक्य एमां मिश्रभाषामय ( Macaronic ) भाग्ये ज जोवा मळशे.
6
षष्टिशतक 'ना अन्य बालावबोधो
उपर्युक्त त्रण लेखको-सोमसुन्दरसूरि, जिनसागरसूरि अने मेरुसुन्दर उपाध्याय कृत बालावबोधो उपरांत ' षष्टिशतक 'ना बीजा केटलाक बालावबोध जाणवामां आव्या छे. सने १९५०मां मारा विद्यागुरु पू.