________________
संप्राप्य सिद्धिकारणमादेशे मेरुसुन्दरस्तेषाम् । ' कुर्वे बालकबोधं विदग्धमुखमंडनस्य ॥ ५ ॥ शास्त्रारम्मे शास्त्रकारो विशिष्टेष्टदेवतानमस्कारलक्षणं मङ्गलाचरणं करोति। इह तु धर्मदासगणिः विशिष्टेष्टदेवं शौद्धोदनि स्तुवन् वक्ति । तस्यायमादिश्लोकः ।
सिद्धौषधानि भवदुःखमहागदानां . . पुण्यात्मनां परमकर्णरसायनानि । प्रक्षालनैकसलिलानि मनोमलानां
शौद्धोदनेः प्रवचनानि चिरं जयन्ति ॥ १ ॥ शौद्धोदनेबौद्धस्य प्रवचनानि चिरं चिरकालं यावत् जयन्ति सर्वोत्कर्षेण वर्तन्ते । शौद्धोदनि बौद्धनां वचन चिरकाल सीम जयवंत वर्त्तम् । किंविशिष्टानि प्रवचनानि । भवदुःखमहागदानां सिद्धौषधानि । भव संसार तणां छइ जे दुःख तेह जि भणित रोग तेह टालिवानइ आर्थ सिद्ध औषध छइ । छ। पुनः किंलक्षणानि वचनानि । पुण्यात्मनां परमकर्णरसायनानि । पुण्यवंतना कर्णनइ विषयि रसायन समान छइ । तथा मनोमलांनां प्रक्षालनैकसलिलानि । मनोमल मनना तापक पषालवानइ अर्थि एक सलिल पाणी छइ । छ। जयन्ति सन्तः सुकृतकभाजनं परार्थसम्पादनसव्रतस्थिताः। करस्थनीरोपमविश्वदर्शिनो जयन्ति वैदग्ध्यभुवः कवेगिरः ॥२॥
संत साधु जयवंत वर्त्तई । किंविशिष्टा: संतः। सुकृतकभाजनं । सुकृत पुण्यनूं एक भाजन पात्र छई। किंविशिष्टाः संतः। परार्थसम्पादनसद्बतस्थिताः। पर अनेरानां अर्थसंपादन कार्यकरण तेह जि भणित सद्बत तेहनइ विषयि स्थित रह्यां छई। तथा करस्थनीरोपमाविश्वदर्शिनः । कर हस्तनइ विषयि स्थिर रह्यु छइ जे नीर पाणी तेहनी परिइं अनित्य विश्व देषता छइं। तथा कोर्गिरः जयन्ति। कवीश्वरनी वाणी जयवंत वर्त्तम् । कथंभूता गिरः। वैदग्ध्यभुवः । वैदग्ध्य चतुरमानी भू उत्पत्तिस्थानक छइ। छ।