________________
तेषामंतेवासी वाचकवरमेरुसुंदरः शुचिवाक् । . . चक्रे वाग्भटविहितालंकारस्य प्रवरविवृतिम् ॥ . बाणाग्निबाणशशिधरसंख्ये वर्षे विशुद्धतरदिवसे ।
ग्रन्थः समर्थितोऽयं नंदतु यावज्जगति मेरुः ॥ . संवत् १५३५ वर्षे श्रीखरतरगच्छे* श्रीमेरुसुंदरोपाध्यायैः वाग्भटालंकारबालावबोधः कृतोऽयं चिरं नंदतात् ] ॥ छ ॥ छ ॥ कल्याणमस्तु ॥ आ० कालासुत श्रीवत्सलखितं ॥ छ ॥ छ ॥ छ ॥ श्री ॥ छ ॥संवत् १५३५ वर्षे द्वितीय श्रावणे सुदि पंचमी गुरुवासरे इंद्रीग्रामे ऊकेशगच्छे श्रीसिद्धाचार्यसंताने भ. श्रीसिद्धसूरिविजयराज्ये पं० जयरत्नानामुपदेशेन लिखापितोऽयं वाग्भटालंकारबालावबोधः ॥ ० ॥ ओसवालज्ञातीय मं० तारा भा० रम्माई पु० मं. जगाकेन पु० पहिराजयुतेन भा० रंगूश्रेयसे ॥ शुभं भूयात् दायिकवाचकयोः ॥ श्रीरस्तु ॥
'विदग्धमुखमंडन 'ना बालावबोधनी जे एक मात्र प्रति जाणवामां आवेली छे एमां ३५ पत्र मळे छे, पण प्रति अधूरी छे. जो के छेवटना मात्र छ श्लोकनो ज बालावबोध एमां न होई प्रतिने अखंडितकल्प गणी शकाय. अर्थात् मूळ प्रतिनुं छेल्लु एकाद पत्र गूम थयेलं होवू जोईए. आथी विदग्धमुखमंडन बालावबोधना प्रारंभौथी थोडो नमूनो जोईए
तस्मिन् वराः श्रीजिनभद्रसूरयः सिद्धान्तवारांनिधिपूर्णचन्द्राः । सरोषकन्दर्पविमुक्ततीक्ष्णबाणावलीगर्वहरा बभूवुः ॥ ३ ॥ तेषां महानन्दजुषां गुरूणां विशिष्टपट्टे जयिनस्तु सन्ति । सरस्वतीदत्तवरा अनेकशिष्याश्रिताः श्रीजिनचन्द्रसूरयः ॥ ४ ॥ * मूळ प्रतमां आ अर्धी पंक्ति उपर कोइए हरताळ फांसेली छे.