________________
शांतरसमाह || सम्यग्ज्ञानसमुत्थानः शान्तो निःस्पृहनायकः ।
रागद्वेषपरित्यागात् सम्यग्ज्ञानस्य चोद्भवः ॥ ३१ ॥ सम्यग्ज्ञानसमुत्थानः शान्तो रसः स्यात् । सम्यक् ज्ञाननु ऊपनु शांत रस हुइ। कीदृशः । निःस्पृहनायकः। निःस्पृह निराकांक्षी नायक छइ। च अन्यत् रागद्वेषपरित्यागात् सम्यक् ज्ञानस्य उद्भवो भवेत् । रागद्वेषना परित्याग छांडिवातु सम्यक् ज्ञाननु उद्भव उत्पत्ति हुइ ॥ छ ।
उपसंहरन्नाह ॥ दोषैरुन्झितमाश्रितं गुणगणैश्वेतश्चमत्कारिणं नानालङ्कृतिभिः परीतमभितो रीत्या स्फुरन्त्या सताम् । तैस्तैस्तन्मयतां गतं नवरसैराकल्पकालं कविस्रष्टारो रचयन्तु काव्यपुरुषं सारस्वतध्यायिनः ॥ ३२ ॥
कविस्रष्टार आकल्पकालं कल्पान्तं यावत् काव्यपुरुषं रंचयन्तु निष्पादयन्तु । कविस्रष्टा आकल्प कल्पांत जाण काव्यपुरुष रचउ नीपजावउ। कीदृशं । दोषैः श्रुतिकट्वादिभिः उज्झितम् । दोष श्रुतिकट्वादिके उज्झित त्यक्त छइ। तथा गुणगणैः औदार्यादिभिः आश्रितम् । तथा गुणना समूहे औदार्यादिके आश्रित छइ । तथा चेतः चमत्कारिणं । चित्तनइं चमत्कार करतु छइ । नानालङ्कतिभिः परीतम् । नानाविध अलंकारे परीत युक्त छइ । तथा सतां सत्पुरुषाणां विदुषां वा अभितः स्फुरन्त्या रीत्या तैस्तैः नवरसैः तन्मयतां गतम् । तथा संत विद्वांसनी सवितुं प्रकारि स्फुरंती उल्लसंती रीतिइं करी तेह तेह नवरसि करी तन्मयतागत प्राप्त छइ । किंलक्षणाः कवयः । सारस्वतध्यायिनः । सारस्वतमंत्रनू ध्यान करता छ।।
श्रीमत् खरतरगच्छे श्रीमज्जिनभद्रसूरींद्राः तत्पट्टे विजयंते जिनचंद्रजितीश्वरा गुरवः ।।