________________
रस शृंगारादिक तेहिं उपेत संयुक्त छइ । तत्र रीतिनामुद्देशः कथ्यते । उक्तं च।
द्वित्रिपदा पाञ्चाली लाटीया पश्च सप्त वा यावत् । शब्दाः समासवंतो भवति यथाशक्ति गौडीया ॥
असमस्तपदा वैदर्भी रीतिः । इति रीतिचतुष्कम् ॥ द्वित्रीणि वा यदानि यस्यां रीतौ सा पाञ्चाली। बि त्रिणि वा पद हुई जेणई रीतिइं ते पांचाली रीति जाणिवी। पंचभिः सप्तभिः पदैलाटीया रीतितिव्या। पांचि अथवा साति पदि लाटीया रीति जाणिवी । यथाशक्ति समासवंतः शब्दा गौडीया रीतिर्भवति। यथाशक्तिइं समाससंयुक्त शब्द हुइ ते गौडीया रीति जाणिवी। असमस्तपदा पृथक्पदा वैदर्भी रीतितिव्या । समस्त पदि जूइ जूइ पदि वैदर्भी रीति जाणिवी । ईणइ परिई रीति च्यारिइ जाणिवी । एहिं रीतिसंयुक्त काव्य कीर्तिनइ आर्थ हुइ। एतद्विपरीतं तु काव्यं विपरीतफलमेव स्यादिति तात्पर्यार्थः । एह तु विपरीतकाव्य विपरीतफल हुइ इसु तात्पर्यार्थ जाणिवु ॥ छ ।
अंत. अथ बीभत्समाह ॥
बीभत्सः स्यात् जुगुप्सातः सोऽहृद्यश्रवणेक्षणात् । निष्ठीवनास्यभङ्गादिः स्यादत्र महतां न च ॥ ३० ॥ जुगुप्सातः बीभत्सरसः स्यात् । जुगुप्सा कुत्सित वस्तुनु बीभत्स रस हुइ । विभावादिनस्योपदिशति । स बीभत्सः अहृयश्रवणेक्षणात् । निष्ठीवनास्यभङ्गादिः स्यात् । ते बीभत्स रस अहृद्य सूगामणो सांभलिवानु अनइ जोइवानु । निष्ठीवन यूंकिवू , आस्यभंग मुख मोडवू इत्येवमादिक हुइ । च अन्यत् अत्र महतां निष्ठीवनास्यभंगादयः प्रायो न वक्तव्या इति ॥ च अनइ महांत गुरूआनई निष्ठीवन आस्यभंगादिक प्राय सहाजिइ न हुई ॥छ.॥ . .