________________
तस्मिन् बभूवुरमी नानालब्धिसमाश्रिताः । सौभाग्यभाग्यनिलयाः श्रीजिनभद्रसूरयः ॥ ३ । तेषां गुरूणामुदिते सुपट्टे नानागुणालंकृतचारुवर्मणः । प्रसन्नचित्ता जयिनस्तु सन्ति भट्टारकाः श्रीजिनचन्द्रसूरयः ॥ ४ ॥ आसाद्य तत्प्रसादं करोति सरलं स्फुटार्थवररचितम् । इह मेरुसुन्दरगणिर्वाग्भटबालावबोधनं चारु ॥५॥
इहादौ सकलकल्याणमालाललितवल्लरीसजलजलधरसंनिभं विविधार्थसिद्धिवितरणकुशलममलगुणचक्रवालकलितकलेवरं श्रीयुगादीश्वरं स्तुवन्नाह ।
श्रियं दिशतु वो देवः श्रीनाभेयजिनः सदा । मोक्षमार्ग सतां ब्रूते यदागमपदावली ॥१॥ श्रीनाभेयजिनो देवः श्रीआदिनाथः । वो युष्मभ्यं सदा श्रियं दिशतु ददातु । श्रीनाभेयजिनदेव श्रीआदिनाथ तम रहई सदा श्री लक्ष्मी दिउ। यदागमपदावली सतां सत्पुरुषाणां मोक्षमार्ग ब्रूते । जेह जिनना आगम सिद्धांतना पद वाक्यनी आवली श्रेणि सत्पुरुष रहई मोक्षमार्ग बोलइ । अन्यस्य कस्यचित् पदानां पङ्क्तिर्दृष्टा सती सतां सत्पुरुषाणां मार्ग प्रकाशयति। अनेराइ कहि पुरुषना पद चरणनी श्रेणि दीठी हूती सत्पुरुषनइ मार्ग प्रकासइ । इसिउ उक्तिलेश जाणिवउ ॥ छ ।
साधुशब्दार्थसन्दर्भ गुणालङ्कारभूषितम् ।
स्फुटरीतिरसोपेतं काव्यं कुर्वीत कीर्तये ॥२॥ ___ कविः काव्यं कुर्वीत । कवीश्वर काव्य करइ । किमर्थं । कीर्तये । कीर्तिनइ आर्थेि । किंविशिष्टं काव्यम् । साधुशब्दार्थसन्दर्भम् । साधु दोषरहित शोभन छइं जे शब्द नइ अर्थ तेह तणु सन्दर्भ रचनाविशेष छइं । पुन: किंविशिष्टं काव्यम् । गुणालङ्कारभूषितम् । गुण सौंदर्यादिक अलंकार उपमादिक तेहिं भूषित अलंकृत छइ । पुनः किंविशिष्टं काव्यम् । स्फुटरीतिरसोपेतम् । स्फुट प्रकट छइ जे रीति पांचाल्यादिक अनइ