________________
८०
गाथा - १० અવંદનીયને વંદનનું ફળ
सम्बोधसप्ततिः
पासत्थादी वंदमाणस्स नेव कित्ती न निज्जरा होइ । जायइ कायकिलेसो, बंधो कम्मस्स आणाई ॥ १० ॥ १
-
व्याख्या- 'पार्श्वस्थादीन्' उक्तलक्षणान् 'वन्दमानस्य' नमस्कुर्वतो नैव कीर्तिर्न निर्जरा भवति । तत्र कीर्तिः - अहो ! સંબોધોપનિષદ્
જે પાર્શ્વસ્થ વગેરેને વંદન કરે છે, તેની કીર્તિ નથી જ થતી, નિર્જરા નથી થતી. કાયક્લેશ થાય છે, કર્મબંધ થાય छे. अने आज्ञाह (घोषो लागे छे.) ||१०|| (गुरुतत्त्वविनिश्यय ३-१२१, सन्देहहोसावली उर, गुरुवंदन भाष्य १४ )
જેમના લક્ષણો કહ્યા, તે પાર્શ્વસ્થ વગેરેને વંદન કરનારને डीर्ति नथी ४ यती निर्भरा पए। नथी थती. तेमां 'अहो !
१. घ- प्रतौ - इत्यधिकम् - जह (जे) बंभचेरभट्ठा, पाए पाडंति बंभयारीणं । ते हुंति टुंटमुंटा, बोहि सुदुल्लाहा तेसिं ॥ ( आवश्यक निर्युक्तौ ११०९ ) सप्पो इक्कं मरणं, कुगुरु अणंताई दिति मरणाईं । ता वरं सप्पं गहियं, मा कुगुरुसेवणं भद्द ! | दंसणभट्ठो भट्ठो, दंसणभट्टस्स नत्थि निव्वाणं । सिज्झति चरणरहियो, दंसणरहिआ न सिज्झति ॥ तित्थयरसम्मसूरी, सम्मं जो जिणमयं पयासेई । आणाइ - अइक्कंतो, सो कापुरिसो न सप्पुरिसो ॥