________________
९७
श्रामण्योपनिषद् जो चयदि मिट्ठ-भोज्जं उवयरणं राय-दोस-संजणयं । वसदिं ममत्त-हेदुं चाय-गुणो सो हवे तस्स ॥४०१॥ ति-विहेण जो विवज्जदि चेयणमियरं च सव्वहा संगं । लोय-ववहार-विरदो णिग्गंथत्तं हवे तस्स ॥४०२॥ जो परिहरेदि संगं महिलाणं णेव पस्सदे रूवं । काम-कहादि-णिरीहो णव-विह-बंभं हवे तस्स ॥४०३॥ जो णवि जादि वियारं तरुणियण-कडक्ख-बाण-विद्धो वि। सो चेव सूर-सूरो रण-सूरो णो हवे सूरो ॥४०४।। एसो दह-प्पयारो धम्मो दह-लक्खणो हवे णियमा । अण्णो ण हवदि धम्मो हिंसा सुहुमा वि जत्थत्थि ॥४०५॥ हिंसारंभो ण सुहो देव-णिमित्तं गुरूण कज्जेसु । हिंसा पावं ति मदो दया-पहाणो जदो धम्मो ॥४०६।। देव-गुरूण णिमित्तं हिंसा-सहिदो वि होदि जदि धम्मो । हिंसा-रहिदो धम्मो इदि जिण-वयणं हवे अलियं ॥४०७॥ इदि एसो जिण-धम्मो अलद्ध-पुव्वो अणाइ-काले वि । मिच्छत्त-संजुदाणं जीवाणं लद्धि-हीणाणं ॥४०८॥ एदे दह-प्पयारा पावं-कम्मस्स णासया भणिया । पुण्णस्स य संजणया पर पुण्णत्थं ण कायव्वा ॥४०९॥