________________
पञ्चसूत्रोपनिषद्
१९९
प्रभृतेर्जिनवचनबोधयोगेन विशिष्टविवेकसचिव उल्लसितो गुरुबहुमानः प्रादुरभूत्, सा प्रज्ञोच्यते । एतत्परिणाम-भावप्रज्ञानामप्रतिपतितभावयोगे बर्द्धत आत्मनि तेजोलेश्या ।
यथा यथा हि विषयतृष्णा हीयते तथा तथा प्रशाम्यति चित्तम्, तथा तथा च वर्द्धत आत्मनि प्रशमसुखानुभूतिलक्षणा तेजोलेश्या । द्वादशमासिकेन पर्यायेण - एतावत्कालमानया प्रव्रज्ययां, अतिक्रामति सर्वदेवतेजोलेश्याम्, सामान्येन शुभप्रभावरूपाम् । कं एवमाह ? महामुनिर्भगवान् महावीरः ।
तथा चागमः
जे इमे अज्जत्ता समणा णिग्गंथा एते णं कस्स तेउलेसं वीतिवयति ? गोयमा ! मास परियाए समणे णिग्गंथे वाणमंतराणं देवाणं तेउलेसं वीइवयइ । एवं दुमासपरियाए समणे णिग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेउलेसं वीतिवयति । तिमासपरियाए समणे णिग्गंथे असुरकुमारिंदाणं देवाणं तेउलेसं वीतिवयति । चउमासपरियाए समणे णिग्गंथे गहगणणक्खत्ततारारूवाणं जोतिसियाणं तेउलेसं वीतिवयति । पंचमासपरियाए समणे णिग्गंथे चंदिमसूरियाणं जोतिसिंदाणं तेउलेसं वीतिवयति । छम्मासपरियाए समणे णिग्गंथे सोहम्मीसाणाणं देवाणं तेउलेसं वीतिवयति । सत्तमासपरियाए समणे णिग्गंथे सणकुमारमाहिंदाणं देवाणं तेउलेसं वीतिवयति । अट्ठमासपरियाए समणे णिग्गंथे बंभलोगलंतगाणं देवाणं तेउलेसं वीतिवयति । णवमासपरियाए समणे णिग्गंथे महासुक्कसहस्साराणं देवाणं तेउलेसं वीतिवयति । दसमासपरियाए समणे णिग्गंथे आणय-पाणय- आरणा-च्चुयाणं