________________
१८४
सामग्रीं प्राप्यापि तृणवत्परिहृता ।
पञ्चसूत्रोपनिषद्
(७) तथाविधमहापुरुषवृत्तमेव लक्षीकृत्याराधनानुस्यूतभावं प्राप्नुवात् । रागदारुणताविभावनेन वज्रसारतां नयेद्विषयविरागम् । (८) कथञ्चिदुदितस्याप्यशुभभावस्य निरोधं कुर्यात् । न तु तस्मिन् संयोजयेदात्मवीर्यम् । यथा क्रोधोदये परुषवचनादौ न प्रवर्त्तेत ।
(९) अभीक्ष्णं विदधीत गुणविकासदोषपरिहारमनोरथान् । अनादौ संसारे कृता जीवेन मनोज्ञविषयाणामेव मनोरथाः । यथेदृशं प्राप्यते, तदा लष्टम् । एवमेवमिदं भुनज्मीत्यादि । न ह्येतैर्मनोरथैः स्फातिर्भवति क्षायोपशमिकगुणानाम् । अतो भावनीयास्तत्प्रतिपक्षिमनोरथाः । यथाऽवज्ञास्याच्छच्या अप्यभिमुखायाः । अवगणना भवेत् षट्खण्डसाम्राज्यस्यापि केनचिद्दीयमानस्य । न दृशा निभालयेदपि काञ्चिद्मणीम् । यथोक्तम् - खंतस्सं दंतस्स जिइंदियस्स अज्झप्पजोगे गयमाणसस्स । किं मज्झ एएण विचिंतएण सकुंडलं व वयणं न व त्ति ? - इति । अभिलषेदुपसर्गपरीषहोपनिपातम् । मनोरथं कुर्यात् कषायत्यागस्य । यथा - मरणान्तेऽप्युपसर्गे समुपस्थिते न मुञ्चाम्यहं क्षमारसैकरसीभूतं भावम् । करोमि व्रतोच्चारणादिकामन्तिमामाराधनाम् । यदि कश्चित्कुर्यान्मम बाढमपमानम्, तथापि समन्वयस्स्यान्मयि मार्दवस्य ।
कथन्नामैवं शच्यामपि निःस्पृहस्य मलमूत्रादिपात्रेषु मानुषस्त्रीगात्रेष्ववलोकनम् ? कथन्नामास्य मरणान्तोपसर्गसहनमनोरथस्य परुषवचोलेशश्रवणेऽपि सहसा क्रोधोदयः ?