SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रोपनिषद् १७७ प्रवचनम् - चारित्रदेशकं जिनवचः, जिनाज्ञाभिहितं चारित्रं च । तच्च बालस्थानीयम् । तन्मातृस्थानीयाश्च पञ्च समितयस्तिस्रो गुप्तयश्च । अष्टावप्येताः प्रवचनमातृतया व्यपदिश्यन्ते । एताः सम्यक् परिपालयति श्रमणः । सम्यगुपयोगमर्यादासचिवा प्रवृत्तिः समितिः । उपयोगोऽत्र दोषपरिहार आत्मप्रतिजागरभावः । मर्यादा च प्रवृत्तिगोचरा भवति । गुप्तिर्गोपनम् - असतो निवर्तनम्, सति स्थापनं च । प्रवृत्तिरूपा भवति समितिः । गुप्तिस्तु प्रवृत्तिनिवृत्त्युभयस्वभावा । यथाऽऽस्वशुभान्निवर्त्तनं भवति, तथा शुभे प्रवर्त्तनमपि भवति । समितिपञ्चकम् - (१) इर्यासमितिः - लोकातिवाहिते मार्गे, चुम्बिते भास्वदंशुभिः । जन्तुरक्षार्थमालोक्य, गतिरिर्या मता सताम् । (२) भाषासमितिः - अवद्यत्यागतः सर्वजनीनं मितभाषणम् । प्रिया वाचंयमानां सा भाषासमितिरुच्यते ।। (३) एषणासमितिः- द्विचत्वारिंशता भिक्षा- दोषैर्नित्यमदूषितम् । मुनिर्यदन्नमादत्ते ऐषणासमितिः स्मृता ।। ( ४ ) आदानभण्डमात्रनिक्षेपणासमितिः - आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः । गृह्णीयान्निक्षिपेद्वा यत्, साऽऽदानसमितिर्मता ।। (५) पारिष्ठापनिकासमितिः कफविप्रुण्मलप्रायं निर्जन्तुजगतीतले । यतनादुत्सृजेत् साधुः, सोत्सर्गसमितिर्भवेत् ।। (योगशास्त्रे १ ) . - , - गुप्तित्रिकम् - (१) मनोगुप्तिः विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ।।
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy