________________
पञ्चसूत्रोपनिषद्
१७१ सम्यक् प्राप्तिः कृतेत्युक्तं भवति । (२) सूत्रानुसारिप्रवृत्त्या सूत्रस्य नियोगः - सदुपयोगः कृतः । (३) विधिपुरस्सरमध्ययनान्नियोगः - अधिकारोऽवाप्तः । (४) अन्येष्वपि सूत्रार्थावतारणान्नियोगः- विनियोगो विहितः ।।
एतद्धीराणाम् - गभीराशयानां पुंसां शासनम् - शिक्षावचनम्, यत् पूर्वोक्तविधिना सूत्रमध्येतव्यम्, सम्यग्रीत्या तत्सूत्रस्य नियोगं च कुर्यात्' । अन्यथा-अविधिकृताध्ययनेन तु अविधिगृहीतमन्त्रनिदर्शनेन विपर्यासोऽनियोगलक्षणो भवेत् । न ह्यध्ययनपरिश्रमे कृतेऽपि (१) तत्समीचीनप्राप्तिः कृता स्यात् (२) न सूत्रस्य सदुपयोगो भवेत् (३) न परमार्थतः सूत्राधिकारावाप्तिस्स्यात् (४) नान्यत्र विनियोगोऽपि सम्भवेत् । ___ यथा ह्यविधिगृहीतमन्त्रस्य वस्तुतोऽग्रहणम् - अप्राप्तिरेव | यद्वा ग्रहपीडादिप्रयोजकतया वैपरीत्येन फलति तन्मन्त्रग्रहणम् | तदप्यप्राप्तिरेव परमार्थतः । एवमविधिगृहीतसूत्रस्य नियोगो न भवति, किन्त्वनियोगः . न हि नीत्युल्लङ्घनेन सम्प्राप्तस्य वित्तस्याधिकारो गण्यते न्यायविदा । न चास्योपयोगोऽपि भवति योग्यः । यत्र हि सूत्रस्य विधिपूर्वकं ग्रहणं न भवति, तत्र जिनागमस्याराधनैव नास्ति, अपि त्वनाराधनेति ध्येयम् ।
(६) मार्गदेशना
सूत्र : अणाराहणाए न किंचि, तदणारंभाओ धुवं । इत्थ मग्गदेसणाए दुक्खं, अवधीरणा, अप्पडिवत्ती । नेवमहीअमहीअं, अवगमविरहेण ।