________________
११२
पञ्चसूत्रोपनिषद् परिवारेण | किञ्चाधिकपरिजननिर्वाहचिन्ताऽपि जनयति चित्ते सङ्क्लेशम् । स च प्रयाति प्रतिबन्धकभावं चारित्रेऽपीत्यतो लाभोचितः परिवारः सङ्गतः |
(४) लाभोचितो निधिरपि श्रेयान्, भाविनि काले रोगादिविपदि ते निर्वाहसम्भवात्, अन्यथा तु क्रियेतर्णम्, भवेच्चित्तसङ्क्लेशः, ततोऽप्यसमाध्याद्यनर्थः । अपि च निधिविरहेऽग्रे प्रविव्रजिषुरपि कुटुम्बनिर्वाहार्थं वित्तं दातुं न शक्नुयात्, ततश्च सीदन् परिवारः कुर्याद्दानम् । अत्यन्तमरुचिं गच्छेद्धर्मे । भवेच्च दुर्लभबोधिः । तं च सीदन्तं दृष्ट्वा लोकोऽपि धर्मनिन्दां विदध्यात्, यथा - पश्यैतान् बुभुक्षितान् विमुच्य प्रवव्राज । कीदृश एषां धर्मः - इत्यादि । ततश्च तेषामपि भस्मसाद् भवेद् बोधिबीजम् । मा भूदेतद्दोषनिकुरम्बमिति लाभोचितनिधिकरणं श्रेयः । तच्च चतुर्भागाद्यपेक्षया, उक्तञ्च लौकिकैः - पादमायान्निधिं कुर्यात्, पादं वित्ताय वर्द्धयेत् । धर्मोपभोगयोः पादं, पादं भर्त्तव्यपोषणे - इति । अन्यत्रापि - आयादर्द्धं नियुञ्जीत, धर्मे यद्वाऽधिकं ततः । शेषेण शेषं । कुर्वीत, यत्नतस्तुच्छमैहिकम् - इति ।
(१२) परिवारस्यासन्तापः, ममत्वं बन्धहेतुः
सूत्र : असंतावगे परिवारस्स, गुणकरे जहासत्तिं, अणुकंपापरे, निमम्मे भावेणं । एवं खु तप्पालणे वि धम्मो, जह अन्नपालणे त्ति ।। .
पूर्वोक्तगुणविभूतिसम्पन्न आत्मा परिवार प्रति कीदृश