________________
पञ्चसूत्रोपनिषद् (१) स्वरूपानुचिन्तनम् - प्रथमं स्थूलाहिंसासत्याद्यणुव्रतगोचरं विस्तृतं स्वरूपं चिन्तनीयम्, यथा-तत्तदणुव्रतमुद्रा, तत्तत्कर्त्तव्यता, तत्तद्विधाने प्राक्तनप्रवृत्तिपरिहारः, तत्तत्पालनप्रकारः, सम्भवितातिचार-परिहारः, सम्भवद्बाधकाः, तत्तद्बाधकेषु सत्स्वपि व्रतनिर्वाहः एतत्सर्वमपि विभावनीयम् । न चैतद्विभावने भाव्यं निरुत्साहेन, कातरेण वा, अन्तरेण धर्मगुणानात्महितविरहात् । विभावितं व्रतस्वरूपमानन्दकामदेवादिश्रावकैः । सौत्साहं गृहीतानि तानि । भवत्रयमात्रकालतया परित्तीकृतः संसारः |
(२) प्रकृतिसौन्दर्यम् - अहिंसादयः स्वभावेनैव सुन्दराः | शोभत एभिरात्मा । भवति जीवानां वल्लभः । स्वभावमङ्गलास्तु हिंसादयः, अपवित्राश्च । निन्द्यते लोकैरपि हिंसाद्यासेवनपरः | यद्यपि कथञ्चिदासाद्यते हिंसादिनाऽपि विभवः, तथापि नानेन सम्पाद्यते स्वास्थ्यमात्मनः, अस्थैर्यानुपशमममत्वमायादिकलुषितस्य तदनवकाशात् । अत एव प्रकृत्यैवाशोभना हिंसादयः । अहिंसाद्यनुशीलनेन तु भवेच्चित्तस्वास्थ्यम् । दृश्यते मुखारविन्दे सौम्यत्वं कान्तिश्च । भूयते प्रत्ययपात्रेणाभिगम्येन च । सैषा स्वरूपसुन्दरता । .. फलमपि सुन्दरमेवाहिंसादेः । तदुपार्जितभोगानुभवकालेऽप्यात्मस्वास्थ्यानपायात् । एतदपि सक्त्यतिशयविगमात्। . एतदपि वैशिष्ट्यं ज्ञापयति प्रकृतिसौन्दर्यमेवाहिंसादेः । अत भावनीय आत्माऽहिंसादिभिः । विचिन्त्यमत्र हरिबलमात्सिकहेलाकश्रेष्ठि-सुदर्शनश्रेष्ठि वङ्कचूल-पुण्यश्राद्धप्रभृतिवृत्तान्तम् ।
(३) आनुगामिकत्वम् - आनुगामिकाः खल्वहिंसादयः,