________________
पञ्चसूत्रोपनिषद्
एवमपगतसर्वसङ्गानां सम्यक् स्वाध्यायाऽहिंसा संयम तपो - विनय - भक्ति- वैयावृत्त्य - शुभध्यान - मैत्री कारुण्य - महाव्रत - तद्भावना - परीषहोपसर्ग - सहीष्णुता - रत्नत्रय्याराधना सहायभावप्रभृतीनामाराधनानां करोमि भावसारामनुमोदनाम् । अहो साधूनां लोकोत्तरा जीवनवृत्तिः । अहो निर्दोष एषां व्यवहारः । अहो स्व-परहितानुबन्धिनी कल्याणकारिणी प्रवृत्तिः । अहो विश्ववत्सलं पुनितमाचरणम् । अहो पुरुषार्थप्राबल्यम् । अहो यैर्भाग्यशालिभिरेतादृशं सुन्दरमवाप्तं जीवनम्, ते धन्याः, तीर्णप्रायस्तैः संसारावारपारः ।
७०
-
एवं भावसारं विधेया तत्तत्प्रशस्तानुष्ठानानुमोदना | कर्त्तव्या तद्गोचरा - श्रद्धा । धर्त्तव्यो निधानावाप्तितुल्यः सम्भ्रमः । मन्तव्यमेतदेव संसारे सारभूतम् । इत्थं ह्यवाप्यते पुरुषार्थयोग्यः कर्मक्षयोपशमः ।
-
सूत्र : सव्वेसिं मुक्खसाहणजोगे, सव्वेसि देवाणं, सव्वेसिं जीवाणं, होउकामाणं कल्लाणासयाणं मग्गसाहणजोगे ।
-
सर्वैरपि श्रावकैः क्रियमाणं देवगुरुवैयावृत्यतत्त्वश्रवणधर्मराग- प्रभुभक्ति - साधुसेवा दान व्रत नियम तपःसामायिक स्वाध्यायादिकं कृत्यं साक्षात् परम्परया वा मोक्षसाधनम् । अनुमोदयाम्यहमेतान् दर्शन ज्ञान चारित्रव्यापारान् । न हि मोहाधिकारेऽनपगते सति प्राप्येत तथाविधमध्यात्मयोगानुष्ठानम् । ज्ञापयति चैतदद्भुतविकसितात्मगुणावस्थाम् । दुर्लभा चैषा दोषनिभृते विश्वे । अतो यत्र कुत्रचिदपि दृश्यमानाऽनुमोदनीया ।
-