________________
पञ्चसूत्रोपनिषद्
६९
,
मेऽधमाऽवस्था, यस्यां पुनः पुनर्जन्यते म्रियते च पुनः पुनर्विषयीभूयते रोग-शोकादीनाम् । प्रतिहन्यते कामक्रोधादिभिः । विधीयन्ते हिंसादिपापानि । कलुषीभूयन्ते महामोहादिभिः । धन्यास्तु सिद्धा एव, ये मुक्ता एताभिर्विडम्बनाभिः ।
सूत्र : सव्वेसि आयरियाणं आयारं सव्वेसिं साहूणं साहुकिरिअं
तथा त्रिकालसम्भवान् सर्वेषामप्याचार्याणां ज्ञानाचारदर्शनाचार - चारित्राचार तप आचार-वीर्याचारात्मकाऽऽचारपञ्चकस्यानुपालनम्, भव्यजीवेभ्यस्तद्दानं तत्प्रवर्त्तनं च । अद्भुता च तेषां प्रवचनप्रभावना अनुमोदयामि सर्वमप्येतदनुष्ठानमेषाम् । क्व जगतो हिंस्राणि मोहप्रयुक्तानि विवेकशून्यानि कष्टप्रदानि च पापाचरणानि । क्व च सविवेकत्वादिविभूषितानि ज्ञानाचरणादीनि । क्व पापाचाराणां पालनं तत्प्रचारश्च ? क्व च ज्ञानादिपुनिताचारप्रचारः ?
"
धन्यास्ते केशिगणधराः, यैर्नास्तिकोऽपि प्रदेशी राजा सदृष्टिं प्रापितः । थावच्चापुत्राऽऽचार्यैरपि मिथ्यादृक् सुदर्शनः श्रेष्ठी महाश्रावकपर्याये प्रतिष्ठितः ।
,
एवं सर्वेऽप्युपाध्याया भगवन्तः ये भाविकान् मुमुक्षुवर्गान् तद्योग्यतानुसारेण जिनागममन्त्रतुल्यान् मङ्गलमयान् सूत्रालापकान् सम्यग् विधिना ददन्ति । अनुमोदयाम्यहं तत्सूत्रदानं सूत्रपरम्परारक्षानिदानम् । अहो तेषां महापुंसां भावानुकम्पा, यया सञ्जातोऽभूतपूर्व उपकारस्तस्य शिष्यवर्गस्य ।