________________
___६३
पञ्चसूत्रोपनिषद् तद् गीयतेऽन्यैर्विचक्षणैः । इत्थं सकलकल्याणरूपत्वात्साम्प्रतं ह्यदः || संवेद्यं योगिनामेतदन्येषां श्रुतिगोचरः | उपमाऽभावतो व्यक्तमभिधातुं न शक्यते - इति (अष्टकप्रकरणे ३२/४-८) | - आचार्यादारभ्य धर्मस्थानं यावदपि विपरीताचरणमनाचरणीयाचरणादनिच्छनीयप्रवृत्तेश्च दृष्टव्यम् । मातापित्रादिकं प्रति कृतघ्नभावद्रोहेापीडाऽपमानानादरतिरस्कारादयोऽनाचरणीयाः । अमार्गसाधनादरबहुमानादयोऽप्यनाचरणीयाः | समासतो मिथ्याज्ञानाप्रशस्तरागादिप्रयुक्ता सर्वाऽपि प्रवृत्तिरनाचरणीयाऽनिच्छनीया चेतीयं गर्हणीया | भावनीयं दुष्कृतगर्हणे दृढप्रहारिज्ञातम् ।
अत्र व्यतिकरे 'मिच्छामि दुक्कडम्' वारत्रयं पाठः । व्याख्या चास्यार्थविशेषत्वात्प्राकृताक्षरैरेव न्याय्या, नियुक्तिकारवचनप्रामाण्यात् । यदाह-मित्ति मिउमद्दवत्ते च्छत्ति य दोसाण छायणे होइ । मित्ति य मेराए टिओ दुत्ति दुगुंछामि अप्पाणं।। कत्ति कडं मे पावं ऽत्ति य डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेण - इति (आवश्यकनिर्युक्तौ......)
अत्र प्रथमं हृदयकोमलभाव आवश्यकः, न हि हृदयकठोरभावे सत्युदेत्यनुशयपरिणामः । प्रतिबध्नाति ह्यहङ्कारः - अधमोऽस्मि, पापोऽस्म्यपराध्यस्मीत्याद्यात्म-गर्हागर्भितमध्यवसायम् । अतस्त्याज्योऽयमात्मशुद्ध्यभिलाषिभिः । तदर्थमप्युपादेयं मार्दवम् । अन्यथा त्ववंश्यं कर्मोदये भविष्यति दैन्याविर्भावः ।
दोषतिरस्कारदोषपरिणतात्मजुगुप्सालक्षणं द्वयं क्षिणोति