________________
- पञ्चसूत्रोपनिषद् मोहसंवलितम्, वीतरागत्वात्सर्वज्ञत्वाच्च तस्य । एतच्छरणोरीकारेणैव सज्ज्ञानविरागाद्यधिगमः सम्भवी । ... किञ्चैतेऽचिन्त्यचिन्तामणयः । चिन्तितमेव प्रयच्छति चिन्तामणिः, तदपि लौकिकमेव; तद्वितरितस्यानानुगामिकत्वात् । अचिन्तितमप्युत्कृष्टमामोक्षं फलं ददन्ति परमात्मानः । अतस्तानवाप्यापद्यपि न कर्त्तव्यो विषादः, नानुभाव्यं न्यूनत्वं चेति । __ त एव विशेष्यन्ते - भवजलधिपोताः संसारसागरोत्तारकत्वात् । मोचयन्त्येते चतुर्गतिसंसरणरूपाद् भवात्, विषयकषायाद्यनादिसञ्ज्ञात्मकाच्च । ___ अपि चैने एकान्तशरणाः, सर्वाश्रितहितत्वेन । न ह्येभ्योऽन्ये केऽपि विदधन्ति सर्वकल्याणात्मकमुपकारातिशयम् । अपि चैभिरेव निरूपिता एकेन्द्रियादयः सूक्ष्मजीवाः । उपदिष्टं तद्रक्षाविधानम् । कारिता भव्यसत्त्वैस्तत्पालना । न ह्येवंविधं शरणं विश्वेऽपि विश्वे, अतोऽर्हन्तः शरणम् । तत्राशोकाद्यष्टमहाप्रातिहार्यलक्षणां पूजामर्हन्तीत्यर्हन्तः, ते मम शरणम् - आश्रयः ।
सूत्र : तहा पहीणजरामरणा, अवेअकम्मकलंका, पणट्ठवाबाहा, केवलनाणदंसणा, सिद्धिपुरनिवासी, निरुवमसुहसंगया, सव्वहा कयकिच्चा, सिद्धासरणं ।
तथा सिद्धशरणस्वीकारः । ते च प्रक्षीणजरामरणाः प्रक्षीणे सदाऽपुनर्भावित्वेन जरामरणे येषान्ते, जन्मादिबीजाभावात् । अत एवैतेऽक्षयस्थितयः | नैतेषां संसारनाटके शैलूषानुकारित्वम्,