________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । आपद्यते, कुतो ऽन्योन्यापेक्षया अविरोधिनमप्यन्यमपेक्ष्यान्यस्य निवृत्तिरन्यं वान्यस्येति शून्यतापत्तिरिति ॥ अहतं अहेउगं चिय कह न अस्थि तिअवगमो कह य। नागासमाइयाणं कुओवि सिद्धो इह विणासो॥१४॥ [अथ तदहेतुकमेव कथं त्वस्तीति अपगमः कथं च । नाकाशादीनां कुतश्चिसिद्ध इह विनाशः॥ १४८॥]
अथैवं मन्यसे तत्कर्माहेतुकमेव निर्हेतुकमेवेत्येतदाशङ्कयाह कथं त्वस्तीति नैवास्ति तदहेतुत्वात् खरविषाणादिवत्,आकाशादिना अहेतुकेन सता व्यभिचारमाशङ्कयाह अपगमः कथं विनाशश्च कथमस्येति एतदेव भावयति नाकाशादीनां नाकाशधर्मास्तिकायप्रभृतीनां कुतश्चिल्लकुटादेः सिद्ध इह विनाशः अहेतुकत्वेन नित्यत्वादिति ॥
इतु छिय अफलता नो कायवो वहुति जीवाणं ।
वहहेउगं चिथ तयं कह निविती तओ तस्स॥१४॥ [अतोऽपि अफलत्वात् न कर्तव्यो वधो जीवानाम् । वधहेतुकमेव तत् कथं निवृत्तिस्ततस्तस्य ॥ १४९ ॥]
अतो ऽपि चाहेतुककर्माविनाशित्वेन अफलत्वात् कर्मक्षयफलशून्यत्वात् न कर्तव्यो वधो जीवानामिति । वधहेतुकमेव तत्स्याद्वधनिमित्तमेव तत्कर्मेत्येतदाशङ्कयाह कथं केन प्रकारेण निवृत्तियावृत्तिस्ततस्तस्माद्वधात्तस्य कर्मणः न हि यद्यतो भवति तत्तत एव न भवति भवनाभावप्रसङ्गादिति ।