SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। [तस्मात्तान् भन्नार्तध्यानादिकं जनयन्नपि । तेषां कर्मक्षयहेतुन दोषवान् भवति ज्ञातव्यः ॥१३९॥] यस्मादेवं तस्मात्तान दुःखितान्प्राणिनः नन् व्यापादयन् आतध्यानादिकं जनयन्नपि आरौिद्रध्यानं चित्रं च संक्लेशं कुर्वन्नपि तेषां कर्मक्षयहेतुस्तेषां दुःखितानां कर्मक्षयनिमित्तमिति कृत्वा न दोषवान् भवति ज्ञातव्यः संसारमोचक इति अयमपि पूर्वपक्षः। अत्रोत्तरमाह। चिट्ठउ ता इह अन्नं तकवणे तस्स को गुणो होइ। कम्बकउति तं तुह किंकारणगं विणिदिई ॥१४॥ [तिष्ठतु तावदिहान्यत्तत्क्षपणे तस्य को गुणो भवति । कर्मक्षय इति तत्तव किंकारणकं निर्दिष्टम् ॥ १४०॥ - तिष्ठतु तावदिह प्रक्रमेऽन्यद्वक्तव्यं तत्क्षपणे दुःखितसत्त्वकर्मक्षपणे तस्य क्षपयितुर्दुःखितसत्त्वव्यापादकस्य को गुणो भवति न हि फलमनपेक्ष्य प्रवर्तते प्रेक्षावानिति, अथैवं मन्यसे कर्मक्षय इति कर्मक्षयो गुण इत्याशङ्कयाह । तत्कर्म तव हे वादिन किंकारणं किंनिमित्तं निर्दिष्टं प्रतिपादितं शास्त्र इति ॥ अन्नाणकारणं जइ तदवगमा चेव अवगमो तस्स । किं वहकिरियाइ तओ विवजओ तीइ अह हेज१४१ [अज्ञानकारणं यदि तदपगमादेवापगमस्तस्य । किं वधक्रियया ततः विपर्ययः तस्या अथ हेतुः॥१४१॥] अज्ञानकारणं अज्ञाननिमित्तं यदि एतदाशङ्कयाह तदपगमा
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy