________________
८४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [नरकायुर्वन्धविरहादनन्तरं तस्मिन्ननुत्पत्तेः। तभावेऽपि च क्षपणं परस्परं दुःखकरणात् ॥१३७॥]
नरकायुर्बन्धविरहात् न कदाचिन्नारको नरकायुर्बध्नाति, अत्रैव युक्तिमाह, अनन्तरं नरकोद्वर्तनसमनन्तरमेव तस्मिन्नरक एवानुत्पत्तेरनुत्पादात् न चाव्यवहितमुत्पद्यत इति सिद्धान्तः, ततश्च यथेदं न बध्नाति तथान्यदपीत्यभिप्रायः। तदभावेऽपि च परमाधार्मिकाद्यभावेऽपि च पङ्कादिपृथिवीषु क्षपणं कर्मणस्तेषां परस्परं दुःखकरणादन्योन्यपीडाकरणेन " परस्परोदीरितदुःखाः " ( तत्त्वार्थाधिगमसूत्रम् ३।४) इति वचनात् नान्यनिमित्तं क्षपणमिति स्यादप्रतिष्ठाने नान्यनिमित्तमित्येतदाशङ्कयाह ।
अपइट्ठाणमि वि संकिलेसओ चेव कम्मखवणं ति।
न हि तयभावंमि सुरोतत्थ विय खवेइ तं कम्म१३८ [अप्रतिष्ठानेऽपि संक्लेशत एव कर्मक्षपणमिति । न हि तदभावे सुरस्तत्रापि च क्षपयति तत्कर्म १३८ ]
अप्रतिष्ठानेऽपि सप्तमनरकपृथिवीनरके संक्लेशत एव तथोत्क्षेपनिपातजनितदुःखादेव कर्मक्षपणमिति नान्यथा, न यस्मात्तदभावे संक्लेशाभावे सुरो देवस्तत्रापि नरके यथासंभवं कथंचिद्गतः सन् चशब्दादन्यत्र च संक्लेशरहितः क्षपयति तत्कर्म यत्प्रवाहतो नरकवेदनीयमिति ॥ उपसंहरन्नाह ।
तम्हा ते वहमाणो अदृज्झाणाइगं जणंतो वि । तकम्मरकयोउं न दोसवं होइ णायवो ॥ १३९ ॥ १ सप्तमनरके.