SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। व्यो हि परलोकार्थिना दुःखितानां पापक्षयः तन्निवृत्तिकरणे प्रत्रज्यादिदाननिवृत्तिकरणवद्दोष इत्येष पूर्वपक्षः ॥ अत्रोत्तरमाह । तहवहभावे पावरकओति न उ अट्टज्झाणओ बंधो। तेसिमिह किं पमाणं नारगनाओवगं वयणं ॥१३५॥ [तथावधभावे पापक्षय इति न त्वार्तध्यानतो बन्धः। तेषामिह किं प्रमाणं नारकन्यायोपगं वचनम् ॥१३५॥] तथा तेन प्रकारेण वधभावे व्यापत्तिकरणे पापक्षय एव न त्वातध्यानतो बन्धस्तेषां दुःखितानामपि किं प्रमाणं न किंचिदित्यर्थः, अत्राह, नारकन्यायोपगं वचनं नारकन्यायानुसारि वचनं प्रमाणमिति । एतदेव भावयति ॥ .. - तेसि वहिजमाण विपरमाहम्मिअसुरेहि अणवरयं । रुद्दज्झाणगयाण विन तहा बंधो जहा विगमो॥१३६॥ [तेषां वध्यमानानामपि परमाधार्मिकसुरैरनवरतम् । रौद्रध्यानगतानामपि न तथा बन्धो यथा विगमः१३६] तेषां नारकाणां वध्यमानानां हन्यमानानामपि कैः परमाधार्मिकसुरैरम्बादिभिरनवरतं सततं रौद्रध्यानगतानामपि न तथा बन्धो यथा विगमः कर्मणो दुःखानुभवादिति गाथार्थः। कथमेतन्निश्चीयत इत्यत्राह। नरगाउबंधविरहा अणंतरं तमि अणुववत्तीओ। तदभावेवि य खवणं परुष्परं दुककरणाओ॥१३७॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy