________________
८२
सटीक श्रावकप्रज्ञघ्याख्यप्रकरणं ।
तमसौ हन्ति अपरित्यक्ते त्रसत्वे स्थावरकायगमनाभावात् तस्मादज्ञातमेतत् उक्तन्यायादनुदाहरणमेतत् मुग्धमतिविलोभनं ज्ञेयं ऋजुमतिविस्मयकरं ज्ञातव्यमिति ॥
इदानीं अन्यद्वादस्थानकम् ।
अने उ दुहियसत्ता संसारं परिअडंति पावेण । वावायवा खलु ते तरकवणडया बिंति ॥ १३३ ॥ [ अन्ये तु दुःखितसत्त्वाः संसारं पर्यटन्ति पापेन । व्यापादयितव्याः खलु ते तत्क्षपणार्थं ब्रुवते ॥ १३३ ॥] अन्ये तु संसारमोचका ब्रुवत इति योगः । किं ब्रुवत इत्याह दु:खितसत्त्वाः कृमिपिपीलिकादयः संसारं पर्यटन्ति संचारमवगाहन्ते पापेनापुण्येन हेतुना यतश्चैवमतो व्यापादयितव्याः खलु ते खल्वित्यवधारणे व्यापादयितव्या एव ते दुःखितसत्त्वाः, किमर्थमित्याह, तत्क्षपणार्थं पापक्षपणनिमित्तमिति ॥
ता पाणवहनिवित्ती नो अविसेसेण होइ कायवा । अवि अ सुहिए अन्नह करणिज्जनिसेहणे दोसो १३४ [ तत्प्राणवधनिवृत्तिः नो अविशेषेण भवति कर्तव्या अपि च सुखितेषु अन्यथा करणीयनिषेधने दोष: १३४ ] यस्मादेवं तत्तस्मात्प्राणवधनिवृत्तिर्नाविशेषेण भवति कर्तव्या अपि च सुखितेषु सुखितविषये कर्तव्या तद्व्यापादन एव दोषसंभवादन्यथा यद्येवं न क्रियते ततः करणीयनिषेधने दोषः कर्त