________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। स्थावरसंभारकृतेन पृथिव्यादिनिचयनिवर्तितेन कर्मणा यच्च यस्माच्च स्थावरा भणिताः परममुनिभिरिति गम्यते इतरेण तु त्रससंभारकृतेन तुरवधारणे त्रससंभारकृतेनैव त्रसाः खल्विति त्रसा एव खलुशब्दस्यावधारणार्थत्वात् अत एवास्मादेव निमित्तभेदात्तयोस्त्रसस्थावरयोर्भेदः, तस्मिन्सति अनर्थको भूतशब्द इति । इदानीं दृष्टान्तदान्तिकयोर्वैषम्यमाह ॥ नागरगंमि वि गामाइसंकमे अवगयंमि तब्भावे ।
नस्थि हु वहे विभंगो अणवगए किमिह गामेण१३१ [नागरकेऽपि ग्रामादिसंक्रमे अपगते तद्भावे। " नास्त्येव वधेऽपि भङ्गोऽनपगते किमिह ग्रामेण ॥१३१॥]
नागरकेऽपि दृष्टान्ततयोपन्यस्त इदं चिन्त्यते । ग्रामादिसंक्रमे तस्य किमसौ नागरकभावोऽपैति वा न वा । यद्यपैति ततो ग्रामादिसंक्रमे सति, अपगते तद्भावे नागरकभावे नास्त्येव वधेऽपि भङ्गः प्रत्याख्यानस्य तथाभिसन्धेः। अथ नापैत्यत्राह । अनपगते आपुरुषमभिसन्धिना अनिवृत्ते नागरकभावे किमिह ग्रामेण तत्रापि वधविरतिविषयस्तथापुरुषभावानिवृत्तेरिति ॥
न य सइ तसभावंमि थावरकायगयं नु सो वहइ ।
तम्हा अणायमेयं मुद्धमइविलोहणं नेयं ॥ १३२ ॥ [ न च सति त्रसभावे स्थावरकायगतमसौ हन्ति । तस्मादज्ञातमेतत् मुग्धमतिविलोभनं ज्ञेयं ॥ १३२॥ ] न च सति त्रसभावे नैव विद्यमान एव सत्वे स्थावरकायग
६