________________
सटीकश्रावकमज्ञप्याख्यप्रकरणं । भवति तेनोपमीयमानत्वाद्देशस्य एवं प्रसास्ते ऽपि यद्विषया निवृत्तिः क्रियते ते ऽपि त्रसा न भवन्ति त्रसभूतत्वात्रसैरुपमीयमानत्वादिति । ततः किमित्याह ।
अतसवहनिवित्तीए थावरघाए वि पावए तस्स ।
वहविरइभंगदोसो अतसता थावराणं तु ॥ १२६ ॥ [अवसवधनिवृत्तौ स्थावरघाते ऽपि प्रामोति तस्य । वधविरतिभङ्गदोषो ऽत्रसत्वात्स्थावराणां तु ॥१२६॥]
उक्तन्यायादत्रसवधनिवृत्तौ सत्यां स्थावरवधेऽपि कृते प्रामोति तस्य निवृत्तिकर्तुर्वधविरतिभङ्गदोषः कुतः अत्रसत्वात्स्थावराणामेव अत्रसाश्च त्रसभूता भवन्तीति अवसितः औपम्यपक्षः। सांप्रतं तादर्थ्यपक्षमाह। तादत्थे पुण एसो सीईभूयमुदगंति निदिहो।.
तजाइअणुच्छेया न य सो तसथावराणं तु॥१२७॥ [तायें पुनरेष शीतीभूतमुकमिति निर्दिष्टः । तजात्यनुच्छेदात् न चासौ बसस्थावरयोस्तु ॥१२७॥ ] तादर्थ्य पुनस्तदर्थभावे पुनरेष भूतशब्दप्रयोगः शीतीभूतमुदकमुष्णं सत्पर्यायान्तरमापन्नमिति निर्दिष्टस्तल्लक्षणः एवं प्रतिपादितः तजात्यनुच्छेदात् अत्रापि तदुदकजात्यनुच्छेदेनैवोष्णं सच्छीतीभूतं न चासौ जात्यनुच्छेदत्रसस्थावरयोर्भिन्नजातित्वादिति ॥
.
.