SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकमज्ञप्याख्यप्रकरणं । भवति तेनोपमीयमानत्वाद्देशस्य एवं प्रसास्ते ऽपि यद्विषया निवृत्तिः क्रियते ते ऽपि त्रसा न भवन्ति त्रसभूतत्वात्रसैरुपमीयमानत्वादिति । ततः किमित्याह । अतसवहनिवित्तीए थावरघाए वि पावए तस्स । वहविरइभंगदोसो अतसता थावराणं तु ॥ १२६ ॥ [अवसवधनिवृत्तौ स्थावरघाते ऽपि प्रामोति तस्य । वधविरतिभङ्गदोषो ऽत्रसत्वात्स्थावराणां तु ॥१२६॥] उक्तन्यायादत्रसवधनिवृत्तौ सत्यां स्थावरवधेऽपि कृते प्रामोति तस्य निवृत्तिकर्तुर्वधविरतिभङ्गदोषः कुतः अत्रसत्वात्स्थावराणामेव अत्रसाश्च त्रसभूता भवन्तीति अवसितः औपम्यपक्षः। सांप्रतं तादर्थ्यपक्षमाह। तादत्थे पुण एसो सीईभूयमुदगंति निदिहो।. तजाइअणुच्छेया न य सो तसथावराणं तु॥१२७॥ [तायें पुनरेष शीतीभूतमुकमिति निर्दिष्टः । तजात्यनुच्छेदात् न चासौ बसस्थावरयोस्तु ॥१२७॥ ] तादर्थ्य पुनस्तदर्थभावे पुनरेष भूतशब्दप्रयोगः शीतीभूतमुदकमुष्णं सत्पर्यायान्तरमापन्नमिति निर्दिष्टस्तल्लक्षणः एवं प्रतिपादितः तजात्यनुच्छेदात् अत्रापि तदुदकजात्यनुच्छेदेनैवोष्णं सच्छीतीभूतं न चासौ जात्यनुच्छेदत्रसस्थावरयोर्भिन्नजातित्वादिति ॥ . .
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy