SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञत्याख्यप्रकरणं । तंत्रसं ततस्त्रसकायात् द्वीन्द्रियादिलक्षणात् स्थावरकायमनुगतं विचित्रकर्मपरिणामात्पश्चात्पृथिव्यादिषूत्पन्नं नतो व्यापादयतो ध्रुवो भङ्गोऽवश्यमेव भङ्गो निवृत्तेरिति । संभवति चैतद्यत्रसोऽपि मृत्वा श्रावकारम्भविषये स्थावरः प्रत्यागच्छति स च तं व्यापादयतीति ततश्च विशेष्यप्रत्याख्यानं कर्तव्यमनवद्यत्वादिति । आह च ७७ तसभूयपाणविरई तब्भावंभि वि न होइ भंगाय । खीरविगइपञ्चखाणे दहियपरिभोगकिरिय व १२२ [त्रसभूतप्राणविरतिः तद्भावे ऽपि न भवति भङ्गाय । क्षीरविकृतिप्रत्याख्यातृदधिपरिभोगक्रियावत् ॥१२२॥] त्रसभूतप्राणविरतिस्त्रसपर्यायाध्यासितप्राणवधनिवृत्तिः तद्भावेsपि स्थावर गतव्यापत्तिभावेऽपि न भवति प्रत्याख्यानभङ्गाय विशेष्यकृतत्वात् किंवत् क्षीरविकृतिप्रत्याख्यातृदधिपरिभोगक्रियावत् न हि क्षीरविकृतिप्रत्याख्यातुर्दधिपरिभोगक्रिया प्रत्याख्यानभङ्गाय क्षीरस्यैव दधिरूपत्वापत्तावपि विशेष्यप्रत्याख्यानादिति ॥ उपसंहरन्नाह ॥ तम्हा विसेसिणं इय विरई इत्थ होइ कायब्वा । अब्भरकाणं दुन्हवि इय करणे नावगच्छति ॥ १२३ ॥ [ तस्माद्विशिष्य इय विरतिरत्र भवति कर्तव्या । अभ्याख्यानं द्वयोरपि इयकरणे नावगच्छन्ति ॥ १२३ ॥ ] यस्मादेवं तस्माद्विशिष्य भूतशब्दोपादानेन इय एवं विरति - १ प्रत्याख्यातत्त्वादिति
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy