________________
७६ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [त्रसप्राणघातविरतिं ततः स्थावरगतानां वधभावात् । नागरकवधनिवृत्तिज्ञाततो केचन नेच्छन्ति ॥ ११९॥] त्रसप्राणघातविरतिंद्वीन्द्रियादिप्राणव्यापत्तिनिवृत्तिं ततस्तस्मात्र- . सकायात् स्थावरगतानां पृथिव्यादिसमुत्पन्नानां वधभावाद्यापत्तिसंभवान्नागरकवधनिवृत्तिज्ञाततोनागरकवधनिवृत्त्युदाहरणेनकेचन वादिनो नेच्छन्ति नाभ्युपगच्छन्तीति गाथाक्षरार्थः,भावार्थत्वाह।
पच्चस्कायंमि इहं नागरगवहम्मि निग्गयं पितओ। तं वहमाणस्स न किं जायइ वहविरइभंगो उ॥१२०॥ [प्रत्याख्याते इह नागरकवधे निर्गतमपि ततः । तं नतो न किं जायते वधविरतिभङ्गः ॥ १२० ॥]
प्रत्याख्याते इह परित्यक्ते अत्र कस्मिन्नागरकजिघांसने निर्गतमपि निःक्रान्तमपि ततो नगरात् तं नागरकं नतो व्यापादयतो ऽन्यत्रापि न किं जायते वधविरतिभङ्गः प्रत्याख्यानभङ्गो जायत एवेति । इत्थं दृष्टान्तमभिधाय अधुना दार्शन्तिकयोजनां कुर्वन्नाह॥
इय अविसेसा तसपाणघायविरई काउ तं ततो। थावरकायमणुगयं वहमाणस्स धुवो भंगो ॥१२१॥ [इय अविशेषात् सप्राणघातविरतिं कृत्वा तं ततः। स्थावरकायमनुगतं नतो ध्रुवो भङ्गः॥ १२१ ॥] इय एवमविशेषात्सामान्येनैव त्रसप्राणघातविरतिमपि कृत्वा १ प्राणातिपात.