________________
७५
संटीकश्रावकप्रज्ञाप्याख्यप्रकरणं। गुवयगहणकाले साधुघम्मदेसणा । एवं च असुयणे वि सावगस्स ण साधुस्स दोसो॥ न चैतत्स्वमनीषिकया परिकल्पितं उक्तं च सूत्रकृताङ्गे "गाहावइसुयचोरग्गहणविमोक्खणयाएत्ति” एतत्संग्राहकं चेदं गाथात्रयम् ॥ देवीतुट्ठो राया ओरोहस्स निसि ऊसवपसाओ।
घोसण नरनिग्गमणं छब्बणियसुयाणनिखेवो॥११६॥ [देव्यै तुष्टो राजा अन्तःपुरस्य निशि उत्सवप्रसादः ।
घोषणनरनिर्गमनं षड्वणिक्सुतानामनिक्षेपः ॥११६॥] .. चारियकहिए वज्झा मोएइ पिया न मिलइ राया।
जिट्ठमुयणे समस्सउ नाणुमई तस्स सेसेसु॥११७॥ [चारिककथिते वध्या मोचयति पिता न मुञ्चतिराजा। ज्येष्ठमोचने समस्य तु नानुमतिः तस्य शेषेषु॥ ११७॥] राया सडो वणिया काया साहू य तेसि पियतुल्लो।
मोयइ अविसेसेणं न मुयइ सो तस्स किं इत्थ११६ [राजा श्राद्धः वणिकपुत्राः कायाःसाधुश्च तेषां पितृतुल्यः मोचयति अविशेषेण न मुञ्चति स, तस्य किमत्र॥११८॥] एतद्गतार्थमिति न व्याख्यायते णवरमोरोहो अंतेउरं भन्नइ ॥
सांप्रतमन्यद्वादस्थानकं तसपाणघायविरई ततो थावरगयाण वहभावा। नागरगवहनिवित्तीनायाओ केइ नेच्छंति ॥११९ ॥