SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७४ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। त्यनुमतिः, किंविशिष्टस्य श्रुतविशुद्धभावस्य तत्वज्ञानान्मध्यस्थस्येत्यर्थः, अस्मिन्नेवार्थे दृष्टान्तमाह, गृहपतिसुतचोरग्रहणमोचना अत्र ज्ञातमिह उदाहरणमित्यर्थः, तच्चेदं वंसतउरं नगरं, जियसत्तू राया धारिणी देवी दणहातिसएण परितुट्ठो से भत्ता, भणियाय णेण,भण किं ते पियं कीरउ,तीएभणियं, कोमुदीए अंतेउराणं जहिच्छा पयारेण निसि ऊस्सवपसाउत्ति । पडिसुयमणेण । समागओ सो दियहो । कारावियं च अणेण घोसणं, जहा जो एत्थ अन्ज पुरिसो वसिही तस्स मए सारीरो णिग्रहो कायव्वो, उग्गदंडो य रायत्ति । ततो णिग्गया सबे पुरिसा णवरमेगस्स सेट्ठिणो छ पुत्ता संववहारवावडयाए लहु,ण णिग्गया । ढकिया पओलिओ । भएण तत्थेव, खुसिया, वत्तो रयणीऊसवो । बीयदिवहे य पउत्ता चारिया गवेसह को ण णिग्गउत्ति । तेहिं निउणबुद्धीए गवेसिऊण साहियं रन्नो, अमुगसेट्ठिस्स छसुया ण णिग्गयत्ति । कुविओ राया भणियं चाणेण वावाएह ते दुरायारे । गहियो ते रायपुरिसेहिं । . एयं वायं णिऊण णरवईसमीवं समागओ तेर्सि पिया । विनतो यण राया देव खमसु एगमवराह, मुयह एक्कवारं मम एए । मा अन्नो वि एवं काहित्ति ण मुयई राया। पुणो पुणो भन्नमाणेण मा कुलखओ भवउत्ति मुक्को से जेट्टपुत्तो, वावाइया इयरे । ण य समभावस्स सव्वपुत्तेसु सेहिस्स सेसवावायणेसु अणुमई त्ति ॥ एस दिलुतो इमो एयस्स उवणओ। रायातुल्लो सावगो, वावाइजमाणवणियतुल्ला जीवणिकाया, पियतुल्लो साहू, विनवणतुल्ला अ
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy