SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सटीक श्रावकप्रज्ञत्याख्यप्रकरणं । ७३ मायाविना कथंचिद्व्यंसितोऽपि विप्रतारितोऽप्यार्जवः साधुरदोषवानेव, आज्ञानतिक्रमादिति ॥ अपरस्त्वाह । थूलगपाणाइवायं पञ्चरकंतस्स कह न इयरंमि । हो म जस्स वितिविहेण तिदंडविरयस्स ११४ [ स्थूरकप्राणातिपातं प्रत्याचक्षाणस्य कथं नेतरस्मिन् । भवत्यनुमतिर्यतेः त्रिविधेन त्रिदण्डावेरतस्य ॥ ११४ ॥ ] स्थूरकप्राणातिपातं द्वीन्द्रियादिप्राणजिघांसनं प्रत्याचक्षाणस्य तद्विषयां निवृत्तिं कारयतः कथं नेतरस्मिन् कथं न सूक्ष्मप्राणातिपाते भवत्यनुमतिर्यतेर्भवत्येवेत्यभिप्रायः, किंविशिष्टस्य यतेस्त्रिविधेन त्रिदण्डविरतस्य मनसा वाचा कायेन सावद्यं प्रति कृतकारितानुमतिविरतस्य, तथा चान्यत्रापि निषिद्ध एव यतेरेवं जातीयोऽर्थः, यत उक्तं “माणुमती केरिसा तुम्हे "त्ति ॥ अत्र गुरुराह अविहीए हो चि विहीर नो सुयविसुद्धभावस्स । गाहावइसुअचोरग्गहणमोअणा इत्थ नायं तु ॥ ११५ ॥ [ अविधिना भवत्येव विधिना न श्रुतविशुद्धभावस्य । गृहपतिसुत चोरग्रहणमोचनं अत्र ज्ञातं तु ॥ ११५ ॥ ] अविधिना भवत्येव अणुव्रत ग्रहणकाले सम्यगनाख्याय संसारासारताख्यापनपुरःसरं साधुधर्म प्रमादतोऽणुव्रतानि यच्छतो भवत्येवानुमतिः, विधिना पुनः साधुधर्मकथनपुरःसरेण नेति न भव
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy