SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७२ सटीकश्नावकप्रज्ञप्त्याख्यप्रकरणं । इय अहिए फलभावे न होइ उभयपलिमंथदोसो उ। तयभावम्मि विदुन्हवि न मुसावाओवि गुणभावा११२ [इय अधिके फलभावे न भवति उभयपलिमन्थदोषः। तद्भावेऽपि द्वयोरपिन मृषावादोऽपिगुणभावात्११२] इय एवमधिके फलभावे पूर्वावस्थातः अभ्यधिकतरायां फलसत्तायां, न भवति न जायते, उभयपलिमन्थदोषः शिष्याचार्ययोमुंधाव्यापारदोष इत्यर्थः । एवं परिहतः प्रथमो विकल्पः ॥ द्वितीयमधिकृत्याह । तदभावेऽपि देशविरतिपरिणामाभावेऽपि, द्वयोरपि प्रत्याख्यातृप्रत्याख्यापयित्रोगुरुशिष्ययोर्न मृषावादोऽपि प्राकचोदितः कुतो गुणभावाद्गुणसंभवादिति । गुणभावमेवाह ॥ तग्गहणउ च्चिय तओ जायइ कालेण असठभावस्स । इयरस्स न देयं चिय सुद्धो छलिओ वि जइ असढो११३ [तगृहणत एव तको जायते कालेनाशठभावस्य । इतरस्य न देयमेव शुद्धः छलितोऽपि यतिरशठः११३] तद्हणत एव विधिना गुरुसन्निधौ व्रतग्रहणादेव तको जायते कालेन असौ देशविरतिपरिणामो भवति कालेन तत् गुरुसन्निधिकारणत्वादित्यर्थः। किविशिष्टस्य अशठभावस्य श्राद्धस्य सत्त्वस्य शठविषयं दोषमाशङ्कयाह, इतरस्य शठस्य न देयमेव, व्रतं अस्थानदाने भगवदाशातनाप्रसङ्गात्, तदज्ञानविषयं दोषमाशङ्कयाह, शुद्धः छलितोऽपि यतिरशठः छद्मस्थप्रत्यपेक्षणया कृतयत्नो, १ तत्कारणत्वादित्यर्थ
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy