________________
अयं सूरिःप्रागतिप्राचीनसमये समुदियायेत्येतदनन्तरोक्तप्रमाणेभ्यः प्रमीयते। नात्रेषदपि संदेहदावदग्धं किमपि ।
विषये प्रस्तुते डॉक्टरपिटर्सनेन प्रकाशिते ताीयीके रिपोर्टाभिधेये प्रसिद्धिपुस्तके षट्त्रिंशत्तमे पृष्ठे-श्यामाचार्यों नाम वाचकव
न्तेिवासी श्रीवीरनिर्वाणाषट्सप्तत्यधिकशतत्रय(३७६)प्रमिते हायनेऽनेहोधर्ममभ्याजगामेत्यलिख्यत। बलिसहस्यान्तेवासी स्वातिगुरुः श्यामाचार्यस्य इति पट्टावल्यामवलोक्यते। परं स स्वातिरयमुमास्वातिश्चेति द्वावप्येकनरनामनी इत्येतदपि संदेहकलितम् ।
तत्त्वार्थभाष्ये दशमेऽध्याये समाप्तिसमय उमास्वातिवाचक उच्चनागरीशाखीय इति स्वयमेवालिलिखे । उच्चनागरीशाखा श्रीमहावीरस्वामिद्वादशपट्टनिवासिनः श्रीमदार्यशान्तिश्रेणिकादाविबभूवेति कल्पसूत्रान्तर्गतस्थविरावल्याम् ।
श्रीमहावीराष्टमपट्टोदयोदितस्य भगवतः श्रीमदार्यमहागिरेरन्तेवासी बलिसहाचार्यो ऽभवत् ।
तत्त्वार्थाधिगमीयदशमाध्यायावसाने स्वयं लिखितात्स्वचरिताद्यदवगम्यते तद्यथा-शिवश्रीप्रशिष्यः श्रीमद्धोषनन्दिश्रमणशिष्यः वाचनान्वयेन तु मुण्डपादप्रशिष्यः मूलवाच्यवाचकाचार्यशिष्यः श्रीमदुमास्वातिरभूदिति । जन्म च तदीयं न्यग्रोधिकासंनिवेशे समभवत्। विहारागतकुसुमपुरे ऽयं व्यरच्यत । स्वजनुषायं कौभीषणगोत्रमभूषयत् । आसीत्स्वातिनोमैतज्जनिकर्ता जनकः । गुरुजननिरतास्य जननी पुत्रवत्सला वत्सगोत्रभवा । ग्रन्थेऽस्मिन्प्रथिता ये विषया विद्यन्ते ते विद्वजनैर्विदित्वा वि
न्तेवासी बलिसहमायदशमाध्यायावयः श्रीमद्धो