SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ६४ सटीक श्रावकप्रज्ञघ्याख्यप्रकरणं । [ यत्सातिचारमेतत्क्षिप्रं न मोक्षसाधकं भणितम् । तस्मात् मोक्षार्थी खलु वर्जयेदेतानतिचारान् ॥९६॥ ] यद्यस्मात्सातिचारं सदोषमेतत्सम्यक्त्वं क्षिप्रं शीघ्रं न मोक्षसाध-, कं नापवर्गनिर्वर्तकं भणितं तीर्थकरगणधरैः निरतिचारस्यैव विशिकर्मक्षयहेतुत्वात्तस्मात् मोक्षार्थी अपवर्गार्थी खल्विति खलुशब्दो ऽवधारणे मोक्षार्थ्येव वर्जयेन्न कुर्यादेतानतिचारान् शङ्कादीनिति ॥ आह सुहे परिणामे पइसमयं कम्मखवणओ कह णु । होइ तह संकिलेसो जत्तो एए अईयारा ॥ ९७ ॥ [ आह शुभे परिणामे प्रतिसमयं कर्मक्षपणतः कथं नु । भवति तथा संशो यत एते ऽतिचाराः ॥ ९७ ॥ ] एवं सातिचारे सम्यक्त्वे उक्ते सति पर आह । शुभे परिणामे सम्यक्त्वे सति प्रशमसंवेगादिलक्षणे प्रतिसमयं समयं समयं प्रति कर्मक्षपणतः विशिष्टकर्मक्षपणात् मिथ्यादृष्टेः सकाशात्सम्यग्दृष्टिविशिष्टकर्मक्षपणक एवेत्युक्तं कथं केन प्रकारेण नु इति क्षेपे भव ति तथा संक्केशो जायते चित्तविभ्रमः यतो यस्मात्संक्केशादेते शंकादयोऽतिचारा भवन्ति ततश्चानुत्थानमेवैतेषामिति पराभिप्रायः अत्र गुरुर्भणति ॥ नाणावरणादुदयातिविवागा उभंसणा तेसिं सम्मत्तपुग्गलाणं तहासहावाउ किं न भवे ॥ ९४ ॥ [ ज्ञानावरणाद्युद्यात्तीत्रविपाकात्तु भ्रंशना तेषाम् । सम्यक्तपुद्गलानां तथास्वभावत्वात् किं न भवति ॥ ९८ ॥]
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy