________________
सटीकश्रावकप्रज्ञत्याख्यप्रकरणं । ज्ञानावरणाादयात्किंविशिष्टात्तीव्रविपाकात्, न तु मंदविपा कात्तस्मिन् सत्यपि अतिचारानुपपत्तेः सम्यग्दर्शनिनामपि मन्दविपाकस्य तस्य उदयात्, अतस्तीत्रानुभावादेव भ्रंशना स्वस्वभावच्युतिरूपा तेषां सम्यक्त्वपुद्गलानां तथास्वभावत्वान्मिथ्यात्वदलिकत्वात् जायत इति वाक्यशेषः अतः किं न भवत्यसौ संक्लेशो यत एतेऽतिचारा भवन्त्येवेत्यभिप्रायः ॥ उक्तं च प्रज्ञापनायां कर्मप्रकृतिपदे बन्धचिन्तायां "कहन्नं भंते जीवे अट्टकम्मप्पगडीउ बंधइ गोयमा णाणावरणिजस्स कम्मस्स उदएणं दंस. णावरणिजं कम्मं नियच्छइ दसणावरणिज्जस्स कम्मस्स उदयेणं दंसणमोहणिजं कम्मं नियच्छइ दंसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं णियच्छइ मिच्छत्तेणं उदिनेणं एवं खलु जीवे अट्टकम्मपगडीउ बंधइत्ति" । तत्र , नेगंतेणं चिय जे तदुदयभेया कुणंति ते मिच्छं।
ततो हुंतिऽइयारा वज्जेयवा पयतेणं ॥ ९९ ॥ [नैकान्तेनैव ये तदुयभेदाः कुर्वन्ति तान् मिथ्यात्वम् । . तत्तो भवन्त्यतिचारा वर्जयितव्याः प्रयत्नेन ॥ ९९ ॥]
नैकान्तेनैव न सर्वथैव येतदुदयभेदा ज्ञानावरणाद्युदयप्रकाराः कुर्वन्ति तान् सम्यक्त्वपुद्गलान् मिथ्यात्वं अपि तु भ्रंशनामात्रमेव तत्तस्मात् ज्ञानावरणायुदयाद्भवन्त्यतिचाराः शङ्कादयः ते च वर्जयितव्याः प्रयत्नेनेति ॥