________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। शब्देनोल्लिङ्गिता इत्यर्थः । समानधार्मिकानुपबृंहणास्थिरीकरणादयस्ते तु । अनुस्वारो ऽलाक्षणिकः ॥ समानधार्मिको हि सम्यग्दृष्टेः साधुः साध्वी श्रावकः श्राविका च । एतेषां कुशलमार्गप्रवृत्तानामुपबृंहणा कर्तव्या। धन्यस्त्वं पुण्यभाक्त्वं कर्तव्यमेतद्यद्भवतारब्धमिति । तद्भाव उपबृंहितव्यः । अनुपबृंहणे तिचारः। एवं सद्धर्मानुष्ठाने विषीदन् धर्म एव स्थिरीकर्तव्यः । अकरणे ऽतिचारः । आदिशब्दात्समानधार्मिकवात्सल्यतीर्थप्रभावनापरिग्रहः । समानधार्मिकस्य ह्यापद्तोद्धरणादिना वात्सल्यं कर्तव्यं । तदकरणे ऽतिचारः । एवं स्वशक्त्या धर्मकथादिभिः प्रवचने प्रभावना कार्या । तदकरणे ऽतिचार इति ॥ तथा चाह ॥ नो खलु अप्परिवडिए निच्छयओ मइलिए व समते। होइ तओ परिणामो जतो णुववूहणाईया ॥ ९५॥ [न खल्वप्रतिपतिते निश्चयतो मलिनीकृते वा सम्यक्के ।
भवति तकः परिणामो यतो ऽनुपबृंहणादयः ॥ ९५॥] __ न खल्विति नैव अप्रतिपतितेऽनपगते निश्चयतो निश्चयनयमतेन मलिनीकृते वा व्यवहारनयमतेन सम्यक्त्वे उक्तलक्षणे भवति तकः परिणामो जायते भावात्मस्वभावः यतो यस्मात्परिणामादनुपबृंहणादयो भवन्तीति । उक्ताः सम्यक्त्वातिचाराः । एते मुमुक्षुणा वर्जनीयाः। किमिति ।
जं साइयारमेयं खिप्पं नो मुरकसाहगं भणिों तह्मा मुकट्ठी खलु वजिज इमे अईयारे॥ ९६ ॥ १ प्रमादनू. .