________________
६२ . सटीकश्रावकप्रज्ञस्याख्यप्रकरणं। अन्नया य वस्सोकेणं रमंति रायणं राणियाउ पोत्तेण वाहिति । इयरी पोत्तं दाउं विलग्गा रन्ना सरियं मुक्का य पवइया ॥
परपाषण्डप्रशंसायां चाणक्यः। पाडलिपुत्ते चाणको चंदगुत्तेण भिक्खुकाण वित्ती हरिया । ते तस्स धम्म कति । राया तुस्सइ चाणकं पलोएइ ण पसंसइ तेण न देइ । तेहिं चाणकभजा उलग्गिया ( उलभिया) तीए सो करणी गाहिउ तेहिं कहिए भणियं सुहासियं रन्ना तं च अन्नं च दिन्नं । बीयदिवसे चाणको भणइ किस ते दिन्नं राया भणइ तुझेहिं पसंसियंति । सो भणइ ण मे पसंसियंति सवारंभपवत्ता कहलोयं पत्तिया वेति । पच्छा ठिउ (विउ ) केत्तिया एरिसंत्ति ॥
परपाषंडसंस्तवे सौराष्ट्र श्रावकः । सो दुन्भिरके भिरकुएहिं समं पयट्टो भत्तं से देंति अन्नया विसूइयाए मओ। चीवरेण पच्छाइओ अविसुद्धोहिणा पासणं भिरकुगाणं दिवबाहाए आहारदाणं । सावगाणं खिंसा । जुगपहाणाण कहणं विराहियगुणो त्ति आलोयणं नमोकारपठणं पडिबोहो केत्तिया एरिसन्ति ॥
अन्ने वि य अइयारा आइसदेण सूइया इत्थ। साहमिअणुववूहणमथिरीकरणाइया ते उ ॥ ९४ ॥ [अन्ये ऽपि चातिचारा आदिशब्देन सूचिता अत्र । साधर्मिकानुपबृंहणास्थिरीकरणादयस्ते तु ॥ ९४॥]
अन्ये ऽपि चातिचारा आदिशब्देन सूचिता अत्र। अत्रेति सम्यक्त्वाधिकार सम्मत्तस्सइयारा (८६) इत्यादिद्वारगाथायामादि