________________
सटीकश्रावकप्रज्ञत्याख्यप्रकरणं ।
राया चिंतेइ लड्डुयपूयलगमाईणि सवाणि खामि आगया दोवि जणा रन्ना सूयारा भणिया जं लोए पयरइ तं सबं सबे रंधेह तेहिं रधित्ता उवट्ठवियं रन्नो सो राया पेच्छरायेदितं करेइ कप्पडियावलिएहिधाडिज्जंति एवं मिट्ठस्स अवगासे होइ त्ति कणगकुंडगाईणि उंडेराणि विखइयाणि तेहिं सूलेण मओ । अमच्चेण पुण वमणविरेयणाणि कयाणि सो भोगाणं आभागी जाओ ति ॥
विचिकित्सायां विद्यासाधकसावगो नंदीसरवरगमणं दिव्वगंधाणं देवसंसग्गेण मित्तस्स पुच्छणं विज्जाएपदाणं साहणं मसाणे चउपाय सिक्कयं हेट्ठा इंगालखायरोयस्तलो अट्ठसयवारा परिजवित्ता पादो सिक्कगरस च्छिजइ एवं बीओ तइओ य च्छिजइ । चउत्थे छिन्ने आगासेण बच्चइ तेण सा विज्जा गहिया कालचउद्दसिरत्तिं साहेइ मसाणे चोरो य णयरारक्खिएहिं पारद्धो (पेल्लिओ) परिभ्रममाणो तत्थेव अइगओ । ताहे वेढेउं मसाणं ठिया पभाए घिप्पिही सोय भमंतो तं विज्जासाहगं पेच्छइ । तेण पुच्छिओ सो भणइ । विज्जं साहेमि । चोरो भणइ । केण ते दिण्णासो भइ सावगेणं चोरेण भणियं इमं दव्वं गिण्हाहि विज्जं देहि । सो सड्डो विचिकिच्छइ सिज्झेज्जा न व इत्ति । तेणं दिन्ना 1 चोरो चिंतेइ सावो कीडियाएवि पावं नेच्छइ सच्चमेयं सो साहिउमारद्धो सिद्धा । इयरो सलोद्दो ( सलुत्तो ) गहिजे । तेण आगासगएण लोगो भेसिओ ताहे सो मुक्को दोवि सावगा जायत्ति ॥ विद्वज्जुगुप्सायां श्रावकसुताउदाहरणे एगो से ट्ठो पर्वते वल्लइ (तलइ ) तस्स धूयाविवाहे कहवि साहुणो आगया । सा पिउणा
·