________________
सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। माणो चेव एगोचिंतेइ Yणं मच्छियाउ एयाउ तस्स य संकाउ पुणो पुणो वमंतस्स वग्गुलीवाही जाओ मओ य इहलोगभोगाण अणा भागी जाओ । अवरो न माया अहियं चिंतेइ त्तिणिस्संको पियइ णिरुएण य गहिओ विज्जाकलाकलावो इहलोगियभोगाण य आभागी जाउत्ति । उपनयस्तु कृत एवेति । सांप्रतं कांक्षादिष्वतिचारत्वमाह ॥ एवं कंखाईसु वि अइयारतं तहेव दोषा य । जोइज्जा नाए पुण पतेयं चेव वुच्छामि ॥ ९२॥ [एवं कांक्षादिष्वपि अतिचारत्वं तथैव दोषांश्च ।। योजयेत् ज्ञातानि पुनः प्रत्येकमेव वक्ष्ये ॥ ९२॥]
एवं कांक्षादिष्वपि यथा शङ्कायामतिचारत्वं तथैव दोषाश्च योजयेत् । यतः कांक्षायामपि मालिन्यं जायते चित्तस्याप्रत्ययश्च जिने भगवता प्रतिषिद्धत्वात् । एवं विचिकित्सादिष्वपि भावनीयं । तस्मान्न कर्तव्याः कांक्षादयः । ज्ञातानि पुनः प्रत्येकमेव कांक्षादिषु वक्ष्येऽभिधास्य इति ॥
रायामच्चो विजासाहगसगसुया य चाणको। सोरडसावओ खलु नाया कंखाइसु हवन्ति ॥९३॥ राजामात्यौ विद्यासाधकः श्रावकसुता च चाणक्यः सौराष्ट्रश्रावकः खलु ज्ञातानि कांक्षादिषु भवन्ति ।
तत्र कांक्षायां राजामात्यौ, राजकुमारामच्चोय अस्सेणावहरिया अडविं पविट्टा छुहापरट्टा वणफलादिणि खायंति पडिणियत्ताणं