________________
५८ . सटीकनावकप्रज्ञप्त्याख्यप्रकरणं।
नश्यत्यनया शंकया हेतुभूतया अस्यां वा सत्यां नियमान्नियमेनावश्यंतया तत्त्वाभिनिवेशः सम्यक्त्वाध्यवसायः श्रद्धाभावा दनुभवसिद्धमेतत् । मो इति पूरणार्थों निपातः । सुक्रिया च शोभना चात्यन्तोपयोगप्रधाना क्रिया च नश्यति श्रद्धाभावात् एतदपि अनुभवसिद्धमेव । ततश्च तस्माच तत्त्वाभिनिवेशसुक्रियानाशात् बन्धदोषः कर्मबन्धापराधः । यस्मादेवं तस्मादेनां शङ्का विवर्जयेत् । ततश्च मुमुक्षुणा व्यपगतशङ्केन सता मतिदौर्बल्यासंशयास्पदमपि जिनवचनं सत्यमेव प्रतिपत्तव्यं सर्वज्ञाभिहितत्वात्तदन्यपदार्थवदिति । उक्तः पारलौकिको दोषः । अधुनैहलौकिकमाह ॥ इह लोगम्मि वि दिट्टो संकाए चेव दारुणो दोसो।
अविसयविसयाए खलु पेयापेया उदाहरणं ॥९१॥ [इह लोके ऽपि दृष्टः शङ्काया एव दारुणो दोषः।
अविषयविषयायाः खलु पेयापेयावुदाहरणम् ॥९१॥ इह लोकेऽप्यास्तां तावत्परलोक इति दृष्ट उपलब्धः शङ्काया एव सकाशादारुणो दोषःरौद्रोऽपराधः । किमविशेषणशङ्कायाः। नेत्याह । अविषयविषयायाः खलु । खलुशब्दोऽवधारणे । अविषयविषयाया एव । अविषयो नाम यत्र शङ्का न कार्यैव। ...
पयापेयावुदाहरणं । तच्चेदं । जहा एगमि नगरे एगस्स सेहिस्स दोन्नि पुत्तालेहसालाए पढन्ति सिणेहयाए तेसिं माया मा कोइ मुच्छिही अप्पसागारिए मइमेहाकारि ओसहपेयं देहि तत्थ परिभुज